________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
सूत्रकृतासो तथा ( मुहदुक्खसमनिए ) सुखदुःखसमन्वितः (लोए ) अयं लोकः । (ईसरेण कडे) ईश्वरेण कृतः ईश्वरेणोत्पादित इत्येके वदन्ति । ( तहा) तथा ( अवरे ) अपरे, अन्यचादिनः कथयन्ति । ( पहाणाइ ) प्रधानादिना कृत इत्यनुवर्तनीयः तथा च-प्रधानादिना कृतोऽयं लोक इति चाऽपरे वदन्तीति ।। ६॥
टीका___" ईसरेण कडे लोए" इत्यादि । अयं जीवाजीवयुक्तः सुखदुःखादि सहितः स्वर्गनरकादिगतिसहितः जन्मजरामरणव्याध्यादिपाशपाशितो लोक ईश्वरेण कृतः, परप्रेश्वरप्रयत्नेनोत्पादितः । अनेन वेदान्तिनैयायिक मतयोरुपदर्शनं कृतम् ।
"वेदान्तिन ईश्वरस्यैव जगत उपादानकारणत्वं निमित्तकारणत्वं च प्रतिपादयन्ति । यतो वा इमानि भूनानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्नि" "एतदात्म्यमिदं सर्वम्" "सचत्यच्चाऽभवत्" सदितिपृथियो न उ जांसि प्रत्यक्षरूपागि, त्यदिति-वाय्वाकाशौ अप्रत्यक्षरूपो, ने उत्पन्न किया है, ऐसा कोई कहते है। दूसरे वादियों का कथन है कि प्रधान (प्रकृति) आदि के द्वारा रचा गया है। उनके मतानुसार यह लोक प्रकृति आदि के द्वारा रचित है ॥६॥
-टीकार्थयह जीव और अजीव से युक्त तथा सुख दुःखमय सं सार स्वर्ग--नरक आदि गतियों से युक्त, जन्मजरामरण व्याधि आदि के बन्धनों से आबद्ध लोक ईश्वर के द्वारा उत्पन्न किया गया है । इस कथन से नैयायिक और वेदान्तियों का मत प्रदर्शित किया गया है।
वेदान्ती ईश्वर को ही जगत् का उपादान कारण और निमित्त कारण मानते हैं । ' यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति यत्प्रઉપન્ન કર્યા છે, એવું કેટલાક લેકે માને છે. ત્યારે કેટલાક લેકે એવું માને છે કે પ્રકૃતિ આદિ દ્વારા આ લેકની રચના થઈ છે૬ ||
- - - જીવ અને અજીવથી યુક્ત, સુખ અને દુઃખમય, સ્વર્ગ, નરક આદિ ગતિથી યુક્ત, જન્મ, જરા, મરણ, વ્યાધિ આદિના બન્ધનધી યુક્ત એવા આ લેકની ઈશ્વર દ્વારા ઉત્પત્તિ કરવામાં આવી છે આ કથન દ્વારા તૈયાયિકે અને વેદાન્તીઓની માન્યતા પ્રગટ કરવામાં આવી છે. - વેદાન્તીઓ ઈશ્વરને જ જગતનું ઉપાદાન કારણ અને નિમિત્ત કારણ માને છે.
For Private And Personal Use Only