________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समपार्थ बोधिनो टीका प्र. . अ. १ उ. ३ पूर्वोक्तवादिनां फलप्राप्तिनिरूपणम् ३४३ अमनोज्ञम् , प्राणातिपातादिकर्माऽनुष्ठानम् । तस्मादुत्पादो भवति यस्य तद् अमनोज्ञसमुत्पादम्-दुःखम् ।
___ अत्र-एव शब्दोऽवधारणार्थकः। तथाच अमनोज्ञसमुत्पादमेव 'दुक्खं' दुःखम् । इत्येवं 'विनाणिया' विजानीयात् अवबुध्येत ।
- अयं भावः-दुःखस्य कारणं कुशास्त्रारूपणमेव, न तु अन्यत् किश्चित् दुःखस्य कारणम् । एवं सति कुशास्त्रप्ररूपणरूपकर्माऽनुष्ठानत्वेन दुःखत्वेन कुशास्त्रप्ररूपणरूपकर्माऽनुष्ठानदुःखयोः कार्यकारणभावस्य व्यवस्थितत्वेऽपि अनन्तरोदीरिता वादिनः कुशास्त्रारूपणदुःखयोः कार्यकारणभावमजानन्तः परमेश्वरादि रूपकारणेभ्यो दुःखस्य समुत्पत्तिमिच्छन्तः 'कह' केन प्रकारेण (संवरं) सम्बरं दुःखोच्छेदहेतुं तपःसंयमादिकम् “नायति" ज्ञास्यन्ति, नैव अर्थात् प्राणी की अनुकम्पा आदि । और जो मनोज्ञ न हो ऐसा प्राणातिपात आदि असत् अनुष्ठान 'अमनोज्ञ' कहलाता है। इस अमनोज्ञ से जिसकी उत्पत्ति हो उसे अर्थात् दुःख को 'अमनोज्ञ समुत्पाद' कहा गया है। यहाँ एवं' शब्द निश्चय का घोतक है। अभिप्राय यह है कि अमनोज्ञ समुत्पाद को ही दुःख जानना चाहिए ।
अभिप्राय यह ह- खोटे शास्त्र की प्ररूपणा आदि असत अनुष्ठान ही दुःख का कारण है । दुःख का अन्य कोई कारण नहीं है। इस प्रकार कुशास्त्र की प्ररूपणा दुःखरूप होने से कुशास्त्र की प्ररूपणा गौर . दुःख. : में कार्यकारणाभाव है । इस प्रकार की व्यवस्था होने पर भी पूर्वोक्त बादी इस कार्यकारणभाव को नहीं समझते हुए, परमेश्वर आदि कारणों से दुःख की उत्पत्ति मानते हैं। वे दुःखों के विनाश रूप तप संयम आदि स्वरूप वाले संवर को कैसे जान सकते हैं ? किसी प्रकार भी नहीं जान सकते। કહેવામાં આવેલ છે. અને પ્રાણાતિપાત આદિ અસત્ અનુષ્ઠાનને “અમને” કહેવામાં भारत छ. २मा अमनो द्वारा रेनी उत्पत्ति थाय छे सेवा हुमने "ममनोर" समुत्पाद" पाम आयेत छ. मही “पवं" ५६ निश्चयाथै १५रायु 2. तात्पर्य को છે કે અમને સમુત્પાદને જ દુઃખ માનવું જોઈએ. - હવે આ કથનને ભાવાર્થ સ્પષ્ટ કરવામાં આવે છે– | મિથ્યા શાસ્ત્રની પ્રરૂપણું આદિ અસ અનુષ્ઠાન જ દુઃખનું કારણ બને છે. અમું અન્ય કોઈ કારણ નથી. આ પ્રકારે કુશાસ્ત્રની પ્રરૂપણ દુઃખ રૂપ હેવાથી કુશાસ્ત્રની પ્રરૂપણું અને દુઃખમાં કાર્યકારણભાવ છે. એ પ્રકારની પરિસ્થિતિ હોવા છતાં પણ પૂર્વોક્ત મસ્ત વાદીઓ આ કાર્યકારણભાવને સમજ્યા વિના, પરમેશ્વર આદિ કારણે વડે દુઃખની ઉત્પત્તિ થવાની વાત માને છે. તેઓ દુઃખના વિનાશ રૂપ તપ સંયમ અદિ સ્વરૂપવાળા
For Private And Personal Use Only