________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८६
सूत्रकृताङ्गसूत्रो
अन्वयार्थ:(इह) अस्मिन् जगति । (एगेसिं) एकेषाम् (आहियं) आख्यातम् कयनं विद्यते । (आया) आत्मा । (सुद्धे) शुद्धः समस्तकलङ्करहितः (अपावए) अपापकः, पापपङ्करहितः शुद्धः विद्यते । (पुणो) पुनः । (सो) स आत्मा । (किड्डापदोसेणं) क्रीडाप्रद्वेषेण क्रीडा-रागः, प्रद्वेषः द्वेषः ताभ्याम् (तत्थ) तत्र शुद्धावस्थायामपि (अवरज्झइ) अपराध्यति कमरजसा श्लिप्यते । अस्मिन् कृतवादिप्रस्तावे गोशालकमतानुसारिणः त्रैराशिकास्ते इत्थं प्रतिपादयन्तियथाऽयमात्मा शुद्धः मनुष्यभवे एव शुद्धाचारो भूत्वा समस्तकलङ्करहितोऽ
इससे आगे सूत्रकार देवकृत आदि मतों को प्रकारान्तर से दिखलाते हुए कहते हैं-"सुद्धे अपावए "इत्यादि
___ शब्दार्थ-'इह-इह' इस जगत् में 'एगेसि-एकेषाम्' किन्हीका 'आहियं -आख्यातम्' कथन है कि 'आया-आत्मा' आत्मा 'सुद्धे-शुद्धः' शुद्ध और 'अपावए -अपापकः' पापरहित है 'पुणो-पुनः' फिर 'सो-सः' वह आत्मा 'किड्डापदोसेणं -क्रीडापद्वेषेण' रागद्वेषके कारण 'तत्थ---तत्र' वहीं 'अवरज्झइ-,-अपराध्यति' बंध जाता हैं ॥११॥
अन्वयार्थ___इस जगत् में किन्हीं-किन्हीं का ऐसा कथन है कि आत्मा समस्त कलंको से रहित शुद्ध है और पाप के पंक (कीचड) से, रहित है, किन्तु वह रागद्वेष के कारण शुद्ध अवस्था में भी कर्म रज से लिप्त हो जाता है । इस प्रसंग में गोशालक मत के अनुयायी त्रैराशिक इस प्रकार
હવે સૂત્રકાર દેવકૃત આદિ મતેને અન્ય પ્રકારે પ્રકટ કરતા થકા એવું કહે છે કે "सुद्धे अपावर" त्यावि
शार्थ -इह इहे' मा गत्मा 'एगेसि-एकेषाम्' अनु 'आहिय-आख्यतम्' ४थन छ 3 'आया-आत्मा' आत्मा 'सुद्ध शुद्धः' शुद्ध भने 'अपावए-अपापकः' ५५ २हित छ 'पुणो-पुनः' ५छी 'सो-सः' ते आत्मा 'किइडापदोण-क्रीडाप्रद्वेषेन' राषने छारो तत्थ-तत्र' तेमin 'अवरज्झइ-अपराध्यति' घाई नय छे. ॥११॥
सूत्रा. આ જગતમાં કઈ કઈ મતવાદીઓ એવું પ્રતિપાદન કરે છે કે આત્મા સમસ્ત કલંકેથી રહિત-શુદ્ધ છે અને પાપના પંકથી કીચડથી) રહિત છે, પરંતુ રાગદ્વેષને કારણે તે શુદ્ધ આત્મા પણ કર્મજ વડે લિપ્ત (આચ્છાદિત) થઈ જાય છે. આ બાબતમાં ગશાલક મતવાદિઓ-ત્રરાશિકે એવી પ્રરૂપણ કરે છે કે આ શુદ્ધ આત્મા મનુષ્ય
For Private And Personal Use Only