________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थ बोधिनी टोका प्र. श्रु अ. १ उ. ३ जगदुत्पतिविषये मतान्तर निरूपणम् ३५५ सृष्टिः, तदनन्तरं क्रमशः सर्वेऽपि मनुष्यान्ताः पदार्थाः समुत्पन्नाः । तथा चोक्तम्- "ततः स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः ।
"
अप एव ससर्जाद, तासु वीजमवासृजत् ॥१॥ “हिरण्यगर्भः समवर्तताग्रे” “स ऐक्षत, “तत्तेजोऽसृजत् । इत्यादि । ब्रह्मणः सकाशात् सर्व जगदुत्पन्नमिति एकेषां मतम् ॥ ५ ॥ पुनरन्येषां मतं दर्शयति सूत्रकारः
"ईसरेण', इत्यादि -
मूलम् -
२
४
ईसरेण कडे लोए पहाणाइ तहा वेरे . । जीवाजीवसमाउते सुहदुक्स्वसमन्निए - ॥६॥
૭
छाया
ईश्वरेण कृतो लोकः प्रधानादिना तथा परे. जीवाजीवसमायुक्तः सुखदुःखसमन्वितः ।। ६ ।। अन्वयार्थः
( जीवाजीवसमाउते ) जीवाजीवसमायुक्तः जीवाजीवाभ्यां युक्तः । सूत्रकार फिर दूसरों का मत दिखलाते हैं- " ईसरेण " इत्यादि । शब्दार्थ- 'जीवाजीवसमाउते - जीवाजीवसमायुक्तः' जीव और अजीव से युक्त तथा 'मुहदुक्खसमन्निए- मुखदुःखसमन्वितः' सुख और दुःखसे युक्त 'लोए-लोकः' यह लोक 'ईसरेण कडे - ईश्वरेण कृतः इश्वर कृत है ऐसा कोई कहते हैं 'तहा - तथा' और 'अवरे - अपरे ' दूसरे कोई 'पहाणाई - प्रधानादिः प्रधानादिकृत है अर्थात् प्रकृति से ही उत्पन्न होता है ऐसा कहते हैं ||६||
--
अन्वयार्थ
जीव और अजीव से युक्त तथा सुख दुःख से युक्त यह लोक ईश्वर હવે સૃષ્ટિની ઉત્પત્તિના વિષયમાં કેટલાક લોકોની જે બીજી માન્યતા છે તે સૂત્રકાર प्रगट उरे छे- “ईसरेण त्यिाहि
शम्दार्थ --' जीवाजीवसमाउते - जीवाजीवसमायुक्तः' लव
भने मलव थीयुक्त
अर्ध उहे छे, 'तहा
तथा 'सुहदुःखसमन्निए- सुख दुखसमन्वितः' सुण भने दुःथी युक्त 'लोप- लोकः' माबो (संसार) 'ईसरेण कडे - ईश्वरेण कृतः' ४श्वर त छे - तथा' तथा 'अवरे - अपरे' नील अर्थ 'पहाणाई प्रधानादि' અર્થાત પ્રકૃતિથીજ ઉત્પન્ન થાય છે એવુ કહે છે. પ્રા સૂત્રા-જીવ અને અજીવથી અને સુખદુઃખથી યુક્ત એવા
प्रधान विगेरे त छे,
આ લોકને ઈશ્વરે
For Private And Personal Use Only