________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६२
काले । तदुक्तम् - कालः सृजति भूतानि कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्त्ति, कालो हि दुरतिक्रमः " इति ।
सूत्रकृताङ्गसूत्रे
स्वभाववादिनस्तु स्वभावेन सर्वोऽपि लोकः संजातः इति ।
नियतिवादिनस्तु नियत्यैव सर्व प्रस्तूयते । तदेवं ते ते - वादिनः स्व मतानुसारेणाऽयं लोको जायते इति वदन्ति || ६ ||
"जगत उत्पत्तौ ततोऽपरमपि मतं प्रदर्शयति सूत्रकारः - "सयंभुणा" इत्यादि । मूलम् -
१
ગ્ १० १२
सयंभुणा कडे. लोए, इति वृत्तं महे सिणा ।
४
मारेण संथुया माया, तेण लोए असासए - " ॥ ७
छाया
स्वयम्भुवा कृतो लोकः इत्युक्तं हि महर्षिणा । मारेण संस्तुता माया तेन लोकः अशाश्वतः ॥७
स्वभाववादी मानता है - समस्त लोक स्वभाव से ही उत्पन्न हुआ है ।
नियतिवादी के मतानुसार सभी कुछ नियति के द्वारा इस प्रकार भिन्न भिन्नवादि अपने अपने मत के उत्पत्ति कहते हैं ॥ ६ ॥
ही उत्पन्न होता है। अनुसार लोक की
जगत् की उत्पत्ति के विषय में सूत्रकार एक और मत का उल्लेख करते हैं- "सर्वभ्रुणा" इत्यादि ।
शब्दार्थ "संयंभुणा-स्वयम्भुवा" विष्णुने "लोए-लोक:' संसार ' कडेकृतः ' किया है 'मारेण - यमराजेन' यमराजाने 'माया - माया' मायाशक्ति 'संधुया - संस्तुता' रची है 'तेण तेन' इसकारण - 'लोए - लोकः संसार 'असासए अशाश्वत : ' अनित्य है ||७||
For Private And Personal Use Only
સ્વભાવવાદીઓ એવું માને છે કે સમસ્ત લોક સ્વાભાવિક રીતે જ ઉત્પન્ન થાયા છે. નિયતિવાદીએ એવુ કહે છે કે સઘળા પદાર્થા નિયતિ દ્વારા જ ઉત્પન્ન થાય છે. આ પ્રકારે લેકની ઉત્પત્તિના વિષયમાં જુદા જુદા મતવાદીઓની જુદી જુદી માન્યतायो छे. ॥ ५ ॥
જગતની ઉત્પત્તિના વિષયમાં વધુ એક માન્યતાને સૂત્રકાર હવે પ્રકટ કરે છે ” . 'सय भुणा " इत्यादि
शव्दार्थ - 'सभुणा-स्वयम्भुवा' विष्णुमे 'शेष-लोक' स'सार'कडे - मृतः' पुरेस छे 'मारेण-यमराजेन' यभरालये 'माया माया' भायाशक्ति 'संथुया - संस्तुता' स्येस छे. 'तेण तेन' मा अशे 'लोप- लोक:' संसार 'असासर - अशाश्वतः' अनित्य छे. ॥७॥