________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५०
सूत्रकृताङ्गसूत्रे
__अन्वयार्थ:----
(तमेव) तमेव---अधाकमिकाहारस्य दोषमेव (अवियाणंता) अविनानन्तः (विसमंसि अकोविया) विषमे अष्टविधकर्मवन्धे चतुर्गतिकसंसारे वा अकोविदाः अपण्डिताः मुनयः (दुही) दुःखिनो भवन्ति । के इव इत्याह---यथा 'वेसालिया मच्छा' वैशालिका वैशालिकजातीया मत्स्याः (उद गस्साऽभियागमे) उदकस्याभ्यागमे (उदगस्स पभावेणं) जलप्रवाहस्य प्रभावेण (सुकं) शुष्कं तथा (णिद्धं) स्निग्धं क्लिनंच (तं) तत्स्थानं (इंति) यान्ति प्रामु वन्ति तत्र (ते) (आमिसत्थेहि) आमिषार्थिभिः--मांसार्थिभिः (ढंकेहि य कंकेहि य) ढङ्कःककैश्च पक्षिभिः खाद्यमानाः (दुही) दुःखिनो भवन्ति तथैव आधाकर्म सेविनः साधवोऽपि दुःखिनो भवन्तीति भावः ॥२-३॥
टीका--- आधाकाहारसेवनजन्यदोषानभिज्ञाः ज्ञानावरणाद्यष्टविधकर्मबन्धनज्ञाना प्रवीणाः कथमयं कर्मबन्धो भवति कथं वा न भवति ? कथं वाऽयं संसारस्निग्ध' गिले 'त--तम्' उस स्थानको 'इंति--यान्ति' प्राप्त करते हैं कि 'आमिसत्थे' हिं-आमिषार्थिभिः' मांसार्थी 'ढंकेहि य--ककेहि य' ढकैः ककैश्च, ढङ्क
और कंक पक्षि द्वारा 'दुही-दुःखिनः' दुःखी होते हैं उसी प्रकार आधाकर्म आहार सेवन करने वाले दुःखी होते हैं ॥२-३॥
-अन्वयार्थआधाकमित आहार के दोष को ही न जानते हुए आठ प्रकार के कर्मबन्धन के विषय में अथवा चतुगतिकसंसार के विषयमें अकुशल मुनि विशाल-नामक मत्स्य के समान दुःखी होते हैं ? ॥२॥
-टीकार्थजैसे विशालनाम मत्स्य विशेष समुद्र के तरङ्ग के प्रभाव से प्रवाहित पाना प्रभावथा 'सुक्क -शुष्क" सुआयेशा तथा गिद्ध-स्निग्ध पक्षणेसा 'त'-तम्' ते तेना ने 'इति-यान्ति' प्रात ४२ छैन्न्यां 'आमिसत्थेहि-आमिषार्थिभिः' मांसाहारी 'ढ केहि य क केहिय-ढकै कङ्कश्च' ८४ भने ४४ पक्षी द्वारा दुही-दुखिनः' भी थाय छे. તેવીજ રીતે આધાકર્મ આહારની એક સીથીમાત્રનું સેવન કરવાવાળા દુઃખી થાય છે.ર૩,
સૂત્રાર્થ – જે અકુશલ મુનિ આધાકર્મ દોષયુક્ત આહારના દેષને જાણ નથી, તે આઠ પ્રકારના કર્મબન્ધના વિષયમાં અથવા ચાર ગતિવાળા સંસારના વિષયમાં વિશાલ નામના મછલાના સમાન દુઃખી થાય છે. ૨
- टार्थ - જેવી રીતે વિશાલ નામને મત્સ્ય સમુદ્રના મોજાઓ વડે ધકેલાઈને ક્વિારા પરના
For Private And Personal Use Only