________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सार्थबोधिनी टीका प्र.अ. अ. १७.२ क्रियावादिनामनर्थ प्रदर्शने नौका हान्तः
३४५
प्रवृत्ताः । यथा-- प्राकृतपुरुषाः अज्ञानप्रधानतया सावद्यकर्मण्येव प्रवृत्ताः भवन्ति, सहदिमेऽषि तिन इति. ॥३०॥
एतस्यैवार्थस्य पोषकं दृष्टान्तं दर्शयति सूत्रकारः-- "जहा" इत्यादि ।
मूलम् ---
१ ३
४
२
जहा अस्साविण गावं जाइअंधो दुरूहिया
८
७ ६
इच्छई पारमागंतु अंतरा य विसीगइ ||३१||
छाया---
"यथा आस्राविणीं नावं जात्यन्धो दूरु |
इच्छति पारमागन्तुम् अन्तराच विषीदति ॥ ३१ ॥ अन्वयार्थ:---
( जहा ) यथा येन प्रकारेण । ( जाइ अधो) जात्यन्धः ! स्वभावादेव - सामान्यजनोंके समान ही पापकर्म में ही प्रवृत्त रहते हैं । जैसे सामान्य लोग अज्ञान की प्रधानता के कारण सावद्यकार्यों में ही प्रवृत्ति करते रहते हैं, उसी प्रकार ये व्रती भी सावध कर्म करते हैं ||३०||
इसी कथन को पुष्ट करने वाला दृष्टान्त सूत्रकार दिखलाते हैं " - जहा " इत्यादि ।
शब्दार्थ - -'जहा -यथा' जैसे 'जाइअंघो - जात्यन्धः ' जन्मान्ध 'अस्साविणि आखाविणि' छिद्रवाली 'णावं - नावम्' नौकापर 'दुरुहिया - दूरुह्या बैठकर 'पार मांगतु - पारमागन्तुम्' पार पहचनेकेलिये 'इच्छइ - इच्छति' इच्छारखता है परंतु 'आरा य--अन्तरा च ' बीचमेंही 'विसीय - विषीदति बजाता है ||३१|| अन्वयार्थ
जैसे कोइ जन्मान्ध पुरुष छेदों वाली नौका पर आरूढ होकर જેવી રીતે સામાન્ય લોકો આજ્ઞાનને કારણે સાવદ્ય કાર્યાં કર્યાં કરે છે, એજ પ્રમાણે ते व्रती (लिक्षुमो) पशु सावध अर्यो उरता होय छे. ॥३०॥
એજ કથનનું સમર્થન કરવામાટે સૂત્રકાર નીચેનું દૃષ્ટાન્ત આપે છે.- “ના” ઇત્યાદિ शब्दार्थ –'जहा-यथा' प्रेम 'जाइ 'धो-जात्यन्धः' भन्थी आंधी 'अस्साविर्णि-- आस्राविणी' छिद्रवाणी 'नाव' नायम्' छोडी उपर 'दुरुहिया दुरुह्य' मेसीने 'पारमागंतु परमागन्तुम्' सामेडिनारे पडवा भाटे 'इच्छा इच्छति ४२ राजे छे परंतु 'अंतराय -अन्तरा च' या 'विसीय विषीदति डूणी लय छे 11391
-:सूत्रार्थ:
જેવી રીતે કોઇ જન્માન્ધ પુરુષ છિદ્રોવાળી નૌકામાં બેસીને કોઇ નદી અથવા
For Private And Personal Use Only