________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
- समार्थ बोधिनी टीका प्र. श्रु. अ. १३. २ क्रियावादिनामनर्थ परम्परानिरूपणम् ३३९ तत्सिद्धं मारणं सर्वत्र मनोव्यापारपूर्वकमेव । तादृश कर्मणः सकाशाद् भवत्येव कर्मोपचयः इति ॥ २९ ॥
साम्प्रतं क्रियावादिनामेतेषामनर्थपरम्परां दर्शयितुमाह । “इच्चेयाहि" इत्यादि ।
मूलम्-
Acharya Shri Kailassagarsuri Gyanmandir
२.३.
इच्चेयाहि यदिट्ठीहि सोगागारवणिस्सिया ।
४.
५
..
७
सरणं ति मन्नमाणा, सेवंति पावगं जणा - ॥३०॥
छाया-
"इत्येताfree frः सातगौरवनिश्रिताः ।
शरणमिति मन्यमानाः सेवन्ते पापकं जनाः ॥ ३० ॥
अनुमोदन करने वाला, मांसको साफ करने वाला, हनन करने वाला, क्रय विक्रय करने वाला, पकाने वाला, परोसने वाला और खाने वाला' ये सभी घातक कहलाते हैं ।
इस प्रकार सिद्ध हुआ कि मारना सर्वत्र मनोव्यापार पूर्वक ही होता है और ऐसे कर्मसे कर्म का बन्ध अवश्य होता है ||२९||
अब इन क्रियावादियों को होने वाली अनर्थ परम्परा को बतलाते हैं"च्या" इत्यादि ।
शब्दार्थ --' इच्चेयाहि-- इत्येताभिः पूर्वोक्त इन 'दिट्टीहि दृष्टिभिः' दर्शनी से 'सायागार णिस्सिया - सातगौरवनिश्रिताः सुखोपभोग में आसक्त परतीर्थिक जन 'सरणं ति मन्नमाना - शरणमिति मन्यमानाः? अपने दर्शनको अपना शरण मान ते हुवे 'पावर्ग सेवंति - पापकं सेवन्ते' पापकर्म का सेवन करता है ॥३०॥ અનુમેદન કરનારા માંસને સાફ કરવાવાળા હનન (હત્યા) કરનાર, કેયવિક્રય કરનારા, રાંધનારા પીરસનારા અને ખાનરા, આ સૌને ઘાતક જ કહેવામાં આવે છે.
આ પ્રકારે એ વાત સિદ્ધ થાય છે કે મારવાની ક્રિયા સર્વત્ર મનાવ્યાપારપૂર્વક જ થાય છે, અને એવું કૃત્ય કરવાથી કમના અન્ય અવશ્ય થાય છે. ૧૨૯૫
આ ક્રિયાવાદિઓને કઈ કઈ અનથ પર પરાના અનુભવ કરવા પડે છે. તે સૂત્રકાર પ્રકટ ४२ -- याहि " इत्यादि --
"
...
शब्दार्थ' – 'इच्चेयादि-इत्येताभिः' पूर्वोस्त या 'दिट्ठीहि - दृष्टिभिः दर्शनाथी 'सायागारवणिस्सिया- साता गौरवनिश्रिताः सुमोपलोग मां व्यासस्त परतीर्थिन्न 'सरणंतिमनमाना - शरणमितिमन्यमाना' पोताना दर्शनने पोतानु' शरशु भानताथम 'पावत' सेति पावक सेवन्ते पापानु सेवन रे छे. 13 on
For Private And Personal Use Only