________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५७
समयार्थ बोधिनी टीका
प्र. अ. अ. १ उ. २ नियतिवादिमत निरूपणम् अनुभवन्ति । 'अदुवा' अथवा अथच ते जीवाः 'ठाणओ' स्थानतः = ततदुत्पतिस्थानतः 'लुप्पति' लुप्यन्ते विनश्यन्ति = पृथक् पृथगेव म्रियन्ते इति, अन्यत्र - गच्छन्तीति ॥ १॥
अथ नियतिवादिभिर्यत् स्वीक्रियते, ततदीयमतं गाथाद्वयेन सूत्रकारोदर्शयति-- ' न तं सयं ' इत्यादि ।
- मूलम्
Acharya Shri Kailassagarsuri Gyanmandir
५ १ ३ ४ २
७ ८
न तं सयं कडं दुक्खं कओ अन्नकडं च णं ।
१३ १४ १५ १६ १० ११ १२
सुहं वा जड़वा दुक्ख, सेहियं वा असेहियं ॥२॥
२० २१ १९ २२
२३ १७
१८
सयं कर्ड न अण्णेहिं वेदयति पुढो जिया ।
૨૮ २४ २६ २५ २७ २९
३०
संगइयं तं तहा तेर्सि, इह मेगेसि आहिये || ३ ||
- छाया
—
न तत्स्वयंकृतं दुःखं कुतोऽन्यकृतं च तत् ।
सुखं वा यदि वा दुःखं सैद्धिकं वा असैद्धिकम् ||२|| स्वयंकृतं न अन्यैर्वा वेदयन्ति पृथग्जीवाः । सांगतिकं तत्तथा, तेषामिषा माख्यातम् ||३||
अपने अपने स्थान से पृथक् पृथक् ही मरते है- अन्यत्र चले जाते है ॥१॥ नियतिवादियों के मन्तव्य का सूत्रकार यो गाथाओं में कहते हैं-" न तं सयं " इत्यादि ।
शब्दार्थ- 'तं तत्' वह 'दुक्खं दुःखम् ' दुःख 'सयं कडं न स्वयं कृतं न स्वयं कृत नहीं हैं ' अन्नकर्ड - अन्यकृतम्, दूसरे का कियाहुवा 'कओ - कुतः ' कहां से हो सकता है' सेहियं सैद्धिकम् ' सिद्धिसे प्राप्त 'वा - वा' अथवा 'असे हियं - असैद्धिकम् ' सिद्धिके विना ही प्राप्त सुहं वा जइ वा दुक्खं मुखं वा यदि यास्या भय छे. "१"
नियतिवाद्विमानी मान्यताने सूत्रभर मे गाथाओ द्वारा अउट ४२छे - " न त सयं धत्याहि
शब्दार्थ' - 'त-तत्' ते 'दुक्ख - दुःखम् ' दु: 'सयंकडन - स्वयं कृतं न' पोते उरेस नथी, 'अन्नकड - अन्यकृतम्' मील उरेल 'कभ- कुतः' यांथी होय ? 'सेहियसैद्धिकम् ' सिद्धिथी प्राप्त थयेस 'वाया' अथवा 'असे हिय असे किम्-सिद्धि वगर प्राप्त थयेस 'सुवा जद वा दुख-सुखं वा यदि दुःखम् सुण अथवा दुः
सू. 33
For Private And Personal Use Only