________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- सूत्रकृती सियसंभवात् । तमूलक एवं एतेषां विवादों यत् धर्ममति निर्मलमपि परिस्थ ज्याऽधर्मनिरता भवन्ति । अधर्माऽऽचरणेन च कुतः तेषां बन्धक्षयः, अपितु बन्धस्यैव प्राप्ति भवतीति भावः ॥२२॥ ___संप्रति सामान्यतः एकान्तवादिमते दूषणमुद्भावयितुमाह- 'सयं सय इत्यादि ।
सयं सयं पसंसंता, गरहंता परं वयं ।
१२१ १३ जे उ तत्थ विउस्संति, संसारं ते विउस्मिया ॥२३॥
छायास्वकं स्वकं प्रशंसन्तः गर्हयन्तः परं वचः ।।
ये तु तत्र विद्वस्यन्ते संसारं ते व्युच्छ्रिता ॥२२॥ क्योंकि स्वयं अप्रतिष्ठित है । तर्क से किसी भी अर्थ की सिद्धि होना असंभव है । उनके विवाद का मूल तर्क ही है जिससे कि वे अत्यन्त निर्मल धर्मका परित्याग करके अधर्म में निरत होते हैं । अधर्म का आचरण करने से उनके बन्धका क्षय कैसे हो सकता है ? उससे तो उलटे बन्ध की ही प्राप्ति होती है ॥ २२ ॥
अब सामान्य रूप से सभी एकान्तवादियों के मत में दोष दिखलाते हैं "सयं सयं" इत्यादि ।
शब्दार्थ-'सयं संयं--स्वकं स्वकं' अपने अपने मतकी 'पसंसता--प्रशंसन्तः' प्रशंसा करते हुए 'परं-परं' दूसरे के वचनकी 'गरहंता--गर्हन्तः' निंदा करते हुए 'जे उ-ये तु, जो लोग 'तत्य-तत्र' इस विषयमें 'विउस्संति विद्वस्यन्ते' ઉપાયથી જ અનભિન્ન હોય છે. તેઓ તકમાં જ રચ્યા પચ્યા રહે છે. તર્ક દ્વારા કઈ પણ વસ્તુની સિદ્ધિ થવી અસંભવિત છે. તેમને વિવાદનું મૂળ તક જ છે. તે તર્કમાં જ રચ્યા પચ્યા રહેવાને કારણે તેઓ ધર્મને ત્યાગ કરીને અધર્મમાં નિરત રહે છે. અધર્મનું આચરણ કરવાથી તેમના કર્મબન્ધને નાશ કેવી રીતે થઈ શકે? ઊલટા કર્મબન્ધ બંધાતે જ રહેવાથી તેમને સંસારમાં ભ્રમણ કરવું જ પડે છે. ઘરમાં
હવે સૂત્રકાર સઘળા એકાન્તવાદીઓની માન્યતામાં રહેલા દેનું સામાન્ય રૂપે नि३५ छ-" सयं सयं" त्याह..
शहाथ-'सय सय-स्वक स्त्रक' पात पोताना भतनी 'पस संता-प्रशसन्तः' ५सा ४२ता था 'पर-पर' बना क्यननी 'गरहता गहन्तः' नि ४२॥ ४॥ जे उ-ये तु' हो। 'तत्थ-तत्र' या विषयमा विउस्सति-विद्वस्यन्ते' पातानी हिता
For Private And Personal Use Only