________________
Shri Mahavir Jain Aradhana Kendra
३२०
www.kobatirth.org
छाया
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृता
अथाऽपरं पुराख्यातं क्रियावादिदर्शनम् । कर्मचिता प्रनष्टानां संसारस्य प्रवर्धनम् ||२४||
अन्वयार्थ:
(अह) अथ=अनन्तरम् (अवरम् ) अपरम् (पुरवखायं ) पुरा ख्यातम् पूर्वप्रतिपादितम् । (किरियावाइदरिसणं) क्रियावादिदर्शनम् । तत् 'संसारस्स पवणं' संसारस्य प्रवर्धनम् = संसारवृद्धिकारकमस्ति ? केषाम् ? इत्याह- 'कम्मचितापहाणं, कर्मचिन्ताप्रनष्टानां कर्मचिन्ता रहितानां संसारवर्धक भवतीत्यन्वयः ॥ २४ ॥
अब अज्ञानवादी के मत का निराकरण करके क्रियावादी के मत का निराकरण करने के लिए कहते हैं-"अहावरं" इत्यादि ।
शब्दार्थ- 'अह - अर्थ' इसके पश्चात् 'अवरं- अपरम्' दूसरा 'पुरकखा पुराख्यातम्' पूर्वोक्त 'किरियावा इदरिसणं- क्रियावादिदर्शनम्' क्रियावादियोंका दर्शन 'संसारस्स पवडणं-संसारस्य प्रवर्धनम् संसारको बढाने वाला है 'कम्म चिंता पणहाणं कर्मचिंता प्रणानाम् कर्मकी चिंतासे रहित उनक्रियाकादियों का दर्शन संसारको बढाने वाला है ||२४||
-अन्वयार्थ
इस के अनन्तर दूसरा पहले कहा हुआ क्रियावादियों का दर्शन कर्म की चिन्ता से रहित वादियों के संसार को बढानेवाला है || २४ ॥
અજ્ઞાનવાદીઓના મતનું નિરાકરણ કરીને હવે ક્રિયાવાદીઓના મતનું નિરાકરણ वामां आवे छे. “अहावरं " इत्यादि.
शब्दार्थ –'अह-अर्थ' ते पछी 'अवर - अपरम्' मी 'पुरकखाय'- पुराख्यातम्' पूर्वो 'किरिया वाइदरिसण - क्रियादि दर्शनम्' प्रियावाहियान दर्शन छे, ते 'संसा रसफाइ - संसारस्य प्रवर्धनम्' संसारने वधारनार छे. 'कम्मचि तापणाण-कर्मचिन्ताप्रनष्टानाम्' भनी चिंता विनाना ते प्रियावाहिनु दर्शन संसारने वधारवा वा ॥२४॥
For Private And Personal Use Only
- अन्वयार्थ -
કરવામાં આવી છે, તે ક્રિયાવાદીઓની માન્યતા તેા કર્મીની ચિન્તાથી રહિત એવા ક્રિયાવાદીઓના સંસારને વધારનાર છે, ૫ ર૪ ॥
પહેલાં જે ક્રિયાવાદિની વાત