________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समया) बोधिनी टोका प्र. श्रु. अ. १ उ. २ प्रकारान्तरेण का वन्धनिरूपणम् ३३६
अन्वयार्थ:यथा (एते उ) एतानि तु; एतान्येव अत्र तु शब्दोऽवधारणे । (सङ) त्रीणि, (आयाणा) आदानानि सन्ति । (जेहिं): यः हिंसाकारणभूतै रादानैः (पावग) पापं कर्म (किर३) क्रियते ।
. अयं भावः-एतान्येव पूर्वगाथोक्तानि त्रीणि आदानानि हिंसाकारणानि, सन्ति यैः कारणभूतैः आदानैदुष्टाऽध्यवसायसहकृतैयस्तैस्समस्तैर्वा पायं कोपचीयो ? 'एवनिति एवं तथैव नैव प्रकारेण (भावविसोहीए) भावविशुद्धया विशुद्धान्तःकरणेन अरक्रुतिपरिणामेन नवर्तमानस्य पुरुषस्य केवलेन मनसा केवलेन वा कायेन मनोऽमितविरहितेनं उभयेन वा सत्यपि प्राणिघाते कर्मणानुपचयो न भवति । कर्मोपचयाऽभावाच (लिब्याण) निर्वाण सर्वद्वन्द्वोप
शब्दार्थ- 'एतेउ-एतानि तु ये 'तउ-त्रीणि तीन 'आयाणा आदानानि' कमयके कारण हैं 'जेहि-यैः जिनसे 'पावगं-पापकम्' पापकर्म 'कीरइ-- क्रियते' किया जाता है ‘एवं-एवम्' इसी प्रकार 'भावविंसोहिए-भावविशुद्धया' भावकी विशुद्धिसे 'निव्याणं-निर्वाण' मोक्षको 'अभिगच्छइ-अभिगच्छति' प्राप्तकरताहै
अन्वयार्थ और टीकाथे यही तीन कारण हैं जिन के द्वारा पापकर्म किया जाता है । अभिप्राय यह है कि पूर्वगाथा में कहे हुए यही तीन आदान हैं जो दुष्ट अध्यवसाय की सहायता से, अलग अलग या मिलकर कर्मबन्ध के कारण होते हैं ।
इसी कारण भावविशुद्धि से अर्थात् राग द्वेष से रहित परिणाम से. प्रवृत्ति करने वाले पुरुष को केवल मन से या केवल काय से या मानसिक संकल्प से रहित दोनों के द्वारा प्राणी का घात हो जाने पर भी कर्म का उपचय नहीं होता है । कर्म के उपचय का अभाव होने से निर्वाण की
-'एते उ-एतानि तु' २॥ 'तउ-त्रीणि नाणे 'आगणा-आदानानि भयधना ४१२६१ छ, जेहि-यैः' नाथी पावग-पापकम् ५।५४मः कीरई-क्रियते' ४२वामा माये छ. एव एवम' से प्रमाणे 'भावविरोहिए-भावविशुद्धया' लाप.विशुद्धिथा 'निव्वाण -- निर्वाण' भाक्षने 'अभिगच्छइ-अभिगच्छति' प्रात ७२ 2. ॥२७॥..
અન્વયાર્થ અને ટીકાર્યું પૂર્વોક્ત ત્રણ કારણને લીધેજ પાપકર્મ કરાય છે. આ કથનને ભાવાર્થ એ છે કે આગલી ગાથામાં દર્શાવવામાં આવેલા ત્રણ આદાનો છે તેઓ દુષ્ટ અવ્યવસાયની સહાયતાથી અલગ અલગ અથવા ત્રણે મળીને કમબન્ધમાં કારણભૂત બને છે.
એજ કારણે ભાવવિશુદ્ધિથી એટલે કે રાગદ્વેષથી રહિત પરિણામ વડે પ્રવૃત્તિ કરનાર પુરુષ દ્વારા માત્ર મનથી, અથવા માત્ર શરીરથી, અથવા માનસિક સંકષથી રહિત બન્ને દ્વારા પ્રાણીને ઘાત થઇ જવા છતાં પણ તે પુરુષ કર્મને ઉપચય કરતું નથી.
For Private And Personal Use Only