________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थ बोधिनो टीका प्र. श्रु. अ. १ उ.२ प्रकारान्तरेण कम बन्र्धानरूपणम् ३२९
अन्वयार्थ:(इमे) इमानि वक्ष्यमाणानि (तउ) त्रीणि । (आगणा) आदानानि कर्मबन्धकारणानि (संति) सन्ति विद्यन्ते । (जेहिं) यैः (पावगं) पापक--पापकर्म (कीरइ) क्रियते । तान्येवाह-(अभिकम्माय) अभिक्रम्य कमपि प्राणिनं मारयितुं तदुपरि आक्रमण कृत्वा यत् हिंसनं क्रियते तत् प्रथममादानम् १। (च) (तथा पेसाय) प्रेष्य भृत्यादिकं प्राणिघाताय प्रेष्य हिंसनमिति-द्वितीयमादानम् ॥२॥ प्रथम कारणेन साक्षात्-हननक्रियायां कतृत्वं प्रतिपादितम् । द्वितीयेन तु प्रयोजककतृत्त्वं प्रदर्शितम् । (च) तथा (मणसा अणुजाणिया) मनसा अनुज्ञाय आह
शब्दार्थ-'इमे-इमानि ये 'तउ-त्रीणि' तीन आयाणा-आदानानि' कर्मबन्धके कारण 'संति-सन्ति' हैं 'जेहि-यैः' जिनसे 'पावगं-पापकं' पापकर्म 'कीरइ-क्रियते' कियाजाता है 'अभिकम्माय-अभिक्रम्य' किसी प्राणिको मारने के लिए आक्रमण करके 'पेसाय-प्रेष्य' भ्रत्यादिकको प्राणिको मारने के लिये भेजकर 'मणसा अणुजाणिया-मनसा अनुज्ञाय' मनसे आज्ञादेकर ॥२६॥
अन्वयार्थ और टीकार्यआगे कहे जाने वाले यह तीन आदान कर्मबन्ध के कारण हैं जिनके द्वारा पापकर्म किया जाता है । वे यह हैं (१) किमी प्राणी का घात करने के लिए उस पर आक्रमण करके हिंसा करना यह पहला आदान है । (२) किसी नौकर आदि को प्राणी का घात करन के लिए भेज कर उसका घात कराना, यहां प्रथम आदान में हनन क्रिया के प्रति साक्षात् कर्तत्व प्रतिपादन किया गया है और दूसरे में प्रयोजक कर्तृत्व (दूसरे से करवाना)
शम् -'इमे-मानि' में 'तउ-त्रीणि' थे 'आयाणा-आदानानि' मना आर0 'संति-सन्ति' छ. 'जेहि-यैः' नाथी 'पायग-पापक' पा५ ४ 'कीरइ-क्रियते' ४२वामा मावे छे. 'अभिकम्माय -अभिक्रम्य / प्रान भारवा भाटे मारा री ने 'पेसाय-प्रेष्य' नौ3२ विगैरे ने प्राणीने भावा माटे भोशी ने 'मणपा अणुजाणिया-मनसा अनुशाय' भनथी आज्ञा साधीन ॥२६
સૂત્રાર્થ અને ટીકા જેમના દ્વારા પાપકર્મ કરાય છે એવા, ત્રણ આદાનને કર્મબન્ધને કારણભૂત માનવામાં આવે છે. તે ત્રણ આદાન નીચે પ્રમાણે છે (૧) કઈ પણ પ્રાણને વધ કરવાને માટે તેના ઉપર આક્રમણ કરીને હિંસા કરવી, તે પહેલું આદાન છે. (૨) કેઈ નેકર આદિને પ્રાણુને ઘાત કરવા માટે મેલીને પ્રાણીને વધ કરાવે, તે બીજું આદાન છે. અહીં પહેલા આદાનમાં ક્રિયા કરવામાં સાક્ષાત કર્તવ પ્રતિપાદિત કરવામાં આવ્યું છે. અને બીજા આદાનમાં પ્રયોજક કર્તૃત્વ (બીજા પાસે કરાવવાનું) પ્રતિપાદિત કરાયું છે. सू. ४२
For Private And Personal Use Only