________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समर्थ बोधिनी टीका प्र. शु. अ. १ उ. २ दियत्यादिवादिनां मोक्षप्राप्तेरभावः २७५
तदेवम् युक्तया नियत्यनियत्योः कत्वे व्यवस्थापिते सति एकान्ततो नियतेरेव कर्तृत्वं मन्यमानाः तदन्यस्य च कर्तृत्वं निराकुर्वन्तो नियतिवादिनो बुद्धिकाः सदसद्विवेकविकला एवेति भावः || ४ ||
एकान्ततो नित्यैव सर्व क्रियते इति नियतिवादिनां मतं युक्त्यादि तर्कजालै र्निराकृत्य तेषां दुःखनाशो न भवतीति प्रतिपादयति सूत्रकारः -- 'एवमेगे" इत्यादि ।
मूलम् ६
७
१ २ ३ ४
एवमेगे उपासत्था ते भुज्जो विपगभिया ।
८ ९
१० १२११
१३
एवं उवट्टिया संता, पण ते दुक्ख विमोक्खया ॥५॥
छाया
एवमेतु पार्श्वस्थास्ते भूयो विप्रगल्भताः । एवमुपस्थिताः संतः न ते दुःखविमोक्षकाः ||५|| अभिन्न हैं । कर्म के बल से ही जीव नरक तिर्येच मनुष्य और देवगतियों में पर्यटन करता हुआ सुख दुःख आदि का अनुभव करता है ।
इस प्रकार नियति भी कारण हैं और नियति के अतिरिक्त पुरुषकार आदि भी कारण हैं, ऐसा सिद्ध कर देने पर एकान्त रूप से नियति को ही कारण और पुरुषकार आदि को अकारण कहने वाले नियतिवादी बुद्धिहीन हैं, सत असत के विवेक से विकल हैं ||४||
एकान्ततः नियति ही सब कुछ करती है, इस प्रकार के नियतिवादियों के मत को युक्तियों द्वारा निराकरण करके सूत्रकार अब यह दिखलाते हैं कि उनके दुःख का विनाश नहीं हो सकता - " एवमेगे" इत्यादि । અપેક્ષાએ) અભિન્ન છે. કના પ્રભાવથી જ જીવ નરક, તિર્યંચ, મનુષ્ય અને દેવગતિ એમાં પર્યટન કરતા થકા સુખદુઃખાદિનો અનુભવ કરે છે.
આ પ્રકારે નિયતિ પણ કારણભૂત છે, અને નિયતિ સિવાયના પુરુષકાર આદિ પણ કારણભૂત છે, આ વાત સિદ્ધ થઈ જવાથી એકાન્ત રૂપે નિયતિને જ કારણભૂત અને પુરુષકાર આદિને । અકારણભૂત કહેનારા નિયતિવાદી મુદ્ધિહીન છે. તે સત્ – અસા
વિવેકથી રહિત હાવાને કારણે અજ્ઞાની છે. ૫ ૪.
:
એકાન્તત નિયતિ જ બધું કરે છે,” આ પ્રકારના નિયતિવાદીઓના મતનુ યુક્તિઓ દ્વારા નિરાકરણ કરીને, હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે તેમના (નિયતિવાદીઓના) दुःमनो विनाश था शम्तो नथी. 'एवमेगे' त्यादि
For Private And Personal Use Only