________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे अथ तन्मतदर्शनाय दृष्टान्तं दर्शयति सूत्रकारः- मिलक्खू' इत्यादि ।
___ - मूलम् - मिलक्खू अमिलक्खूस्म, जहा वुत्तागुभासए । ण हेउं से विजाणाइ, भासियं ताणुभासए ॥१५॥
-छाया - म्लेच्छो ऽलेच्छस्य यथोक्तानुभाषकः । न हेतुं स विजानाति, भासितं तदनु भाषते ॥१५॥
-अन्वयार्थ:(जहा) यथा (मिलक्खू ) म्लेच्छः (अमिलक्खुस्स) अम्लेच्छस्य-आर्यपुरुषस्य (वुत्ताणुभासए) उक्तानुभाषकः-उक्तार्थस्याऽनुभाषकः यथा कश्चिदनार्यः आर्यभापितस्याऽनुवादको भवति ‘से' म्लेच्छः 'हेउ' कारणम् । (ण) न= नैव (विजाणाइ) विजानाति किन्तु (भासियं) भापितम् आर्यैर्यद् भापितं (तं) तत् (अणुभासए) अनुभाषते तस्यानुवादमात्रं करोति ॥१५।।
अब उनके मत को दिखलाने के लिए सूत्रकार दृष्टान्त का प्रयोग करते है-- मिलक्खू " इत्यादि ।
शब्दार्थ-'जहा-यथा' जैसे 'मिलक्खू-म्लेच्छः' म्लेच्छ पुरुष 'अमिलक्खूस्सअम्लेच्छस्य' आर्य पुरुषके 'वुत्नाणुभासए-उक्तानुभाषकः' कथनका अनुवादकरते है 'से-सः' वह म्लेच्छ 'हेउ-हेतुं' कारणको 'ण विजाणाइ- न विजानाति' नहीं जानता है 'भासियं-भाषितम्' उसके कथनका 'अणुभासए-अनुभाषते, अनुवादमात्र करता है ॥१५॥
- अन्वयार्थ - जैसे कोई म्लेच्छ आर्य पुरुष के कथन को दोहरा देता है मगर उस कथन के अर्थ को नहीं समझता, सिर्फ आर्य पुरुष के कथन को तोते के जैसा दोहरा देता है ॥१५॥ हवे तेमनी मत मतावाने माटे सूत्र४२ मे दृष्टान्त छ"मिलक” त्यादि
शाय-'जहा-यथा' म 'मिलक्खू-म्लेच्छाः' ७५३५ 'अमिलक खुस्त--अम्लेयस्य' मा ५३पना 'बुत्ताणुभासए--रक्तानुभाषकः' ४थनी अनुवाद , 'से-स' त २७ हेउ-हेतु" ॥२५ ने 'ण विजाणाइ-न विजानाति' odyता नथी. 'भासिय-- -भाषितम् तेना ४थन नो 'अणुभासप-अनुभाषते' अनुपा४ ४ ४२ छे. ॥१५॥
-अन्वयार्थ - જેમ કેઈસ્લેચ્છ આર્ય પુરુષનું કઈ કથન સાંભળી જાય છે
તેને અર્થ તે ત જાણતા નથી પરન્તુ છતાં પણ તે વારંવાર પોપટની જેમ તે કથનનું ઉચ્ચારણ કર્યા કરે છે. ૧૫
For Private And Personal Use Only