________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मार्थं बोधिनी टीका प्र. श्रु. अ. १ उ. २ तन्मतख डने म्लेच्छष्टान्तः दार्शन्तिकश्च २९९
टीका- निगदसिद्धा । अयमभिप्रायः यथा कश्विदनार्यः विशिष्ट स्वमनीषया आर्यस्य कस्यचिद भाषस्याऽनुवादमेव करोति । किन्तु आर्यभाषणस्याऽभिप्रायं वा तादृशभाषणे कारणं वा न कथमपि - ' केनाऽभिप्रायेणायं वदति, केन हेतुना वा वदति इत्यादिकं किमपि नाऽवगच्छति, किन्तु शुकवत् केवलमनुवदत्येवेति ॥१५॥
,
पूर्व दृष्टान्तं दर्शयित्वा साम्प्रतं दाष्टन्तिकमाह-' एवमन्नाणिया ' इत्यादि ।
- मूलम् -
२
६
३ ४
एव मन्नाणिया नाणं, वयंता विसयं सयं ।
५ ६
९
निच्छयत्थं न जाणंति, मिलक्कुब्व अबोहिया ॥ १६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ی
-
- छाया
एवमज्ञानिका ज्ञानं वदन्तोऽपि स्वकं स्वकम् ।
निश्वयार्थं न जानन्ति म्लेच्छा इव अवोधिकाः ॥ १६॥
-
— टीकार्थ
टीका सरल ही है। आशय यह है कि जैसे अनार्य पुरुष किसी आर्य पुरुष के कथन को सुनकर उसे ज्यों का त्यों बोल देता है, मगर वह यह नहीं समझता कि इस कथन का अभिप्राय क्या है, और किस कारण से यह भाषण किया गया है, वह तो तोते के जैसे उसे मात्र दोहरा देता है ||१५|| दृष्टान्त दिखलाकर अब दान्तिक कहते हैं- "एव मन्नाणिया" इत्यादि । शब्दार्थ - ' एवं - एवम्' इसी प्रकार 'अभाणिया अज्ञानिका:' ज्ञानरहित श्रमण और ब्राह्मण 'सयं - सर्व' स्वकं स्वर्क, अपने अपने 'नाणं' ज्ञानं ज्ञानको - टीअर्थ -
અથ સ્પષ્ટ છે. કોઇ મ્લેચ્છ (અનાય )કાઇ આય ને મોઢેથી બેલાયેલા થાડા શબ્દો સાંભળી જાય છે. ત્યાર બાદ તે મ્લેચ્છ તે શબ્દોનું એજ સ્વરૂપે –તેમાં સહેજ પણ ફેરફાર કર્યાં વિના પેાપટની જેમ વારંવાર ઊચ્ચારણ કર્યા કરે છે. તે કથનનો ભાવાર્થ તે જાણતા નથી શા માટે તે આ દ્વારા એવા વચનોનુ ઊચ્ચારણ થયું છે, તે પણ તે જાણતા નથી.તે તે માત્ર પોપટની જેમ તેનું ઉચ્ચારણ કરવાનુ જ શીખ્યા છે. પા
ઉપર્યુકત પ્રાન્ત દ્વારા જે વાતનું સૂત્રકાર પ્રતિપાદન કરવા માગે છે, તે વાત हार्शन्तिस्थी हुवे मताववामा अवे छे " एवमन्नाणिया "छत्याहि
शब्दार्थ -- ' एवं '--एवम्' से प्रमाणे 'अन्नाणिया अज्ञानिकाः ज्ञान विनाना श्रभभु अने श्राह्म 'सय सयं स्वक स्वक' पोत पोताना 'णा' - ज्ञानम्' ज्ञानने 'वयं' ताषि
For Private And Personal Use Only