________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताने
छायाएवमन्ये वितळभिनों अन्य पर्युपासते । आत्मनश्च वितर्काभि रयमृजुर्हि दुर्मतयः ॥२१॥
अन्वयार्थः(एवं) एवम्-अनेन प्रकारेण (एगे) एके-केचित् (दुम्मइ) दुर्मतयः= विपरितबुद्धयः (वियक्काहिं) वितर्काभिः विरूद्धविचाररूपतर्कणाभिः (अन्न) अन्य-ज्ञानवादिनं न (पज्जुवासिया) न पर्युपासते' ज्ञानिनः सेवां न कुर्वन्ति । तथा (अप्पणो य वियक्काहिं) आत्मनश्च वितर्काभिः= स्वकीयवितः (हि) हि-निश्चयेन (अयं) अयम् अज्ञानवाद एव (अंजू) ऋजुः श्रेयान् इति मन्यन्ते॥२१॥
टीकाभावगम्या, तथाहि-एके वादिनः स्वस्य वितः नाऽन्यं परमहित मताऽनु यायिनं समुपासते । सर्वज्ञशास्त्रपरि शीलनजनितबुद्धिप्रकर्षयन्तमाचार्य
अज्ञानवादियों के मत में पुनः दोष दिखलाने के लिए कहते हैं" एवमेगे " इत्यादि।
शब्दार्थ-एवं-एवम्' इसीप्रकारसे 'एगे--एको कोई ‘दुम्मइ-दुर्मतयः' दुर्बुद्धीवाला 'वियकाहि-वितर्काभिः' वितर्कोंसे 'अन्न--अन्यम्' दूसरे ज्ञानवादीको 'न पज्जुवासिया-न पर्युपासते' सेवा नहीं करते हैं 'हि-हि' निश्चय वे 'अप्पणो य वियक्काहि-आत्मनश्ववितर्काभिः' अपने वितर्कोसे 'अयं--अयम्' यह अज्ञानवादही अजू-ऋजुः' श्रेष्ठ हैं ऐसा मानतें हैं ।। २१ ॥
-अन्वयार्थइस प्रकार कोई विपरीत बुद्धिवाले खोटी तर्कणाएँ करके दूसरे ज्ञानवादी की उपासना नहीं करते और अपने कुतर्कों के कारण ऐसा मानते है ॥२१॥
अज्ञानवाहीमोना मतमा २सो होप सूत्र४२ - सूत्रमा पY ४२ ४३छ "एमेगे"
शहाय-एवं-एवम्' मा प्रमाणे 'एगे-पके | 'दुम्मई-दुर्मतयः' भुद्धिवाणा 'वियकाहि-वितर्काभिः' वितथा 'अन्न-अन्यम्' भी ज्ञानपाहीयाने 'न पज्जुवासिया-न पर्युपासका' सेवा ४२ता नथी 'हि-हि' निश्चय ते 'अप्पणीय वियकाहि-मा. स्मनश्चविताभिः' पोताना वितथिी 'अय-अयम्' २॥ मज्ञानपान 'अंजू ऋजु ४ છે તેમ માને છે. ર૧n.
- मन्वयार्थ - - આ પ્રકારે કઈ વિપરીત બુદ્ધિવાળા લેકે બેટા તર્કો કરીને અન્ય જ્ઞાનવાદીની ઉપાસના કરતા નથી તેઓ પિતાના અવળા વિચારોને કારણે એવું માને છે કે અમારે આ અજ્ઞાનવાદ જ શ્રેયસ્કર છે મારા
For Private And Personal Use Only