________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतासो एवं दृष्टान्तं प्रदय दान्तिकं प्रदर्शयति सूत्रकारः-'एवमेगे' इत्यादि
मूलम्एवमेगे णियागट्ठो धम्ममाराहगा वयं ।
छाया
अदुवा अहम्ममावज्जे ण ते सव्वज्जुयं वए ॥२०॥ एवमेके नियागार्थिना धर्ममाराधका व्यम् । अथवाऽधर्ममापोरन् न ते सर्वर्जुकं ब्रजेयुः ॥२०॥
अन्वयार्थः(एवम्) उक्तप्रकारेण (एगे) एके केचित्-अज्ञानवादिप्रभृतयः (नियागही) मोक्षार्थिनः- मोक्षगमनाभिलाषिणः कथयन्ति (वयं) वयम् (धम्ममाराहगा) धर्माराधकाःस्म इति ख्यापयन्ति (अदुवा) अथवा-परन्तु ते (अहम्म) अधर्ममेव (आवज्जे) आपरन् किन्तु (ते) नियागार्थिनः (सव्वज्जुय) सर्व कम्-सर्वतः
दृष्टान्तवताकर सूत्रकार दार्टान्तिक कहते हैं-" एव मेगे " इत्यादि । ... शब्दार्थ-एवं-एवम् ' इस प्रकार 'एगे-एको' कोई ‘नियागढी-नियागार्थिनः' मोक्षार्थी-मोक्षमें जानेकी इच्छावाले 'वयं-अयम् । हम 'धम्ममाराहगा-धर्माराधकाः' धर्मके आराधकहैं ऐसा कहते हैं 'अदुवा-अथवा '.' परंतु 'अहम्म-अधर्मम्' अधर्म कोही 'आवज्जे-आपद्येरन् ' प्राप्तकरते हैं 'तेते ' वे मोक्षार्थी 'सव्वज्जुयं-सर्बर्जुकम् ' सब प्रकारसे सरल मार्गको 'न वए-न व्रजेयुः ' प्राप्त नहीं करते हैं ॥ २० ॥
-अन्वयार्थ__इसी प्रकार कोई कोई अज्ञानवादी आदि मोक्ष के अभिलाषी होकर कहते हैं- 'हम धर्मके आधारक है ' 'किन्तु वे अधर्म को ही प्राप्त होते हैं।
હવે સૂત્રકાર રાષ્ટ્રન્તિક દષ્ટાન્ત દ્વારા જે વિષયનું પ્રતિપાદન કરવાનું છે તે વિષય ५४८ ४२ छ "एवमेगे” त्यादि
--एवं-एवम्' मा प्रमाणे एगे-एके' 5 नियागढी-नियागार्थिनः' भीमाथी-भाक्षमा पानी छावा यय-यम्' म 'धम्ममाराहगा-धर्म माराधका धर्मना मारा छाप तम अडी छामे. 'अदुवा-अथवा' परंतु 'अहम्म-अधर्म म्'. अधर्मने 'आवजे-आपोरन्' प्रात ४३री से छीथे 'ते-ते ते भाक्षाथिमा 'सन्चज्जयं-सर्वजु कम्' गधी प्रा२ सरस भागने 'नवये-न व्रजेयुः' प्रात 3 शता नथी. १२०1
अन्वयार એજ પ્રમાણે કઈ કઈ અજ્ઞાનવાદીઓ મોક્ષના અભિલાષી બનીને એવું કહે છે કે અમે ધર્મના આરાધકે છીએ પરંતુ ખરી રીતે તે તેઓ અધર્મનું જ આચરણ કરતા હોય છે. તેઓ સંયમના માર્ગે ચાલી શક્તા નથી એટલે કે પિતાને ધર્મના આરાધકે
For Private And Personal Use Only