________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनो टीका प्र. श्रु. अ.१ उ.२ अप्रविषये अन्धद्धान्तः ३०९
छायाअन्धोऽन्धं पन्थानं नयन् दूरमध्वानमनुगच्छति । आपधेत उत्पथं जन्तु रथवा पन्थानमनुगामिकः ॥१९॥
अन्वयार्थःयथा (अधो) अन्धः (अंध) अन्यमन्धपुरुषं (पह) पन्थानम् मार्गम् (शिंतो) नयन् (दुरमंद)दरमध्वानं-दूरं भविकरूपं मार्गम् (अणुगच्छइ) अनुगच्छति-प्राप्नोति तथा एतादृशः (जंतू) जन्तुः प्राणी (उप्पहं) उत्पथम् आभिनिवेशिकाभिग्रहिकमिथ्यात्वरूपं मार्गम् (आवज्जे) आपद्येत-प्राप्नुयात् (अदुवा) अथवा-पन्थानम् अन्यपन्थानम् इष्टमार्गादतिरिक्त मोक्षमार्गाद्भिनं मार्ग प्रति (अणुगामिए) अनुगामिका अनुगन्ता भवतीति ॥१९॥
इसी विषय में दूसरा भी दृष्टान्त कहते हैं- " अंधो अं " इत्यादि ।
शब्दार्थ-'अंधो--अन्धः' अंधापुरुष 'अंध-अन्धम्' अंधे मनुष्यको 'पह-- पन्थानम्' मार्गमें 'णितो--नयन्' ले जाता हुआ 'दूरमद्धं-दूरमद्धानम्' दूरके मार्ग में 'अणु गच्छइ--अनुगच्छति' चलाजाता है वैसेही 'जंतू--जन्तुः प्राणी उप्पई-उत्पथम्' उत्पथमार्गमें 'आवज्जे--आपद्येत, चलाजाता है 'अदुवा--अथवा 'पंथाणुगामिए-- पन्थानमनुगामिकः' अन्यमार्गमें चलाजाता है ॥ १९ ॥
-अन्वयार्थ और टीकार्य:'जैसे एक अन्धा दुसरे अन्धे पुरुषको मार्ग में लेजाएँ तो दूरी वाले लम्बे मार्गपर ले जाता है अथवा वह उत्पथ खराब राह पर ले जाता है ।।१९।।
આ વિષયનું પ્રતિપાદન કરવા માટે સૂત્રકાર બીજું એક દષ્ટાન્ત આપે છે "अंधो अंध" त्या
सम्हा---'अघो-अन्धः' सांधणी भावस 'अंध-अन्धम्' मी Hist भासने 'पह-पन्थानम्' भाभा 'णितो-नयन्' वामां आवेतो 'दूरमद्ध-दूरमध्यानम्
रना भाभा अणुगच्छह-अनुगच्छति' होरी कनय छे. ते प्रमाणे 'जतू जन्तुः प्राणी 'उगह-उत्पथम्' अव भागमा 'आवज्जे-आपोत' यढे छे. 'अदुवा-अथवा' २५५३ थाणुगामिप-पन्थोनुगामिकः' utonor भाभा यायो नय छ. ॥१८॥
- A-या अने 21st - કેઈએક આંધળા મણસ બીજા આંધળાને માર્ગ બતાવતે આગળ વધે તે તે તેને ટૂંકા માર્ગને બદલે લાંબા માર્ગ પર જ લઈ જાય છે અથવા સરળ માર્ગને બદલે ખરાબ ખાડા ખડિયા વાળા માર્ગે જ લઈ જાય છે એટલે કે ઇષ્ટ માર્ગને બદલે અનિષ્ટ પર જ દોરી જાય છે 11.
For Private And Personal Use Only