________________
Shri Mahavir Jain Aradhana Kendra
२९६
www.kobatirth.org
इत्यादि --
सूत्रकृताङ्गसूत्रे
इतःपरमज्ञानवादिनां मतं निरसितुं तेषां मतानि दर्शयति- 'माहणा '
मूलम्
Acharya Shri Kailassagarsuri Gyanmandir
ર
३
४ ६
माहणा समणो एगे, सब्वे नाणं सर्व वए।
८
९
१० १ ११ १३
१२
सव्वलोगे वि जे पाणा न ते जाणंति किंचण ॥ १४ ॥
-छाया
ब्राह्मणाः श्रमणा के सर्वे ज्ञानं स्वकं वदन्ति ।
सर्वलोकेऽपि ये प्राणा, न ते जानन्ति किञ्चन || १४ || — अन्वयार्थ
( एगे ) एके ' माणा ' ब्राह्मणा: ( समण ) श्रमणाः - शाक्यादयः (सव्वे ) सर्वेऽपि सयं स्वकीयम् (नाणं) ज्ञानम् (वयंति) वदन्ति = ज्ञानप्रतिपादनं
4
किये हुए कर्मों का आचरण करके नरकनिगोद आदि दुर्गतियों मे ही प्रवेश करते हैं। उनका उन दुर्गतियों से त्राण (रक्षण) नहीं हो सकता । यह अज्ञानियों का दोष है ॥ १३ ॥
इसके पश्चात् अज्ञानवादियों के मतका निराकरण करने के लिए उनका मत प्रदर्शित करते हैं " महणा" इत्यादि ।
शब्दार्थ - 'एगे - एके' कोई 'माहणा - ब्राह्मणाः' ब्राह्मण 'समणा - श्रमणाः ' श्रमण 'सव्वे सर्वे' सव 'सयं स्वयं' अपना 'नाणं- ज्ञानम्' ज्ञान 'वयंति वदन्ति ' बताते हैं 'तु-तु' परंतु 'सव्वलोगे वि-सर्वस्मिन्नपि लोके, सब लोक मे 'जे पाणाये प्राणिनः' जो प्राणी 'ते-ते' वे 'किंचण किञ्चन' कुछभी 'न जाणंति- न जानन्ति ' नहीं जानते हैं ||१४||
કર્મોનું આચરણ કરીને નરકનગાદ આદિ દુતિમાં જ પ્રવેશ કરે છે તે દુર્ગતિમાંથી તેમનું ત્રાણુ ( રક્ષણ ) થઇ શકતુ નથી અજ્ઞાનીઓને પોતાના દોષને કારણે જ નરક નિગા हना हुःयो वार वार लोणववा पडे छे. ॥ १३ ॥ -
હવે અજ્ઞાનવાદીએના મતનું ખંડન કરવા માટે તેમના મતને પ્રકટ કરવામાં અવે छे" " इत्यादि
माहणा
शब्दार्थ - 'पगे - एके' अ 'माहणा- ब्राह्मणो:' श्राह्मा 'समणा श्रमणाः' श्रम 'सव्वे--स' गधा 'सयं स्वयं' पोतानु' 'नाणं' - ज्ञानम्' ज्ञान 'वयं'ति वदन्ति' मतांचे छे. 'तु तु' परंतु 'सबलोगे वि-सर्वस्मिन्नपि लोके' मघासोउभो 'जे पाणा-ये प्राणिनः प्राणियो छे 'ते ते 'तेथे' किच-किञ्चन ४४६ पासुन जा" ति न जानन्ति नगुता नथी ॥१.४॥
For Private And Personal Use Only