________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९४
सूत्रकृताङ्गसूत्रे मृगः मृग इव मृगोऽज्ञानी जीवः 'चए' त्यजेत् परिजह्यात् । एतस्मादर्थात् अज्ञानी जीवः परिभ्रष्टो भवतीति । अज्ञानी जीवः एतमर्थ कमीशाऽभावलक्षणम् अर्थ परित्यजति । एतावता ज्ञानाभावेन जीवः स्वमार्गात् मोक्षलक्षणात् परिभ्रश्यन् संसारलक्षणाम्अधोगतिमेव पुनः पुनरामोतीति ॥ १२ ॥ पुनरपि--अज्ञानवतां दोषमावेदयति सूत्रकारः-'जे एय इत्यादि ।
मूलम्जे एयं नाभिजाणंति मिच्छदिट्ठी अणारिया । मिगावा पासबद्धा ते घायमेसति गंतसो ॥ १३ ॥
छायाये एतन्नाऽभिजानन्ति मिथ्यादृष्टयोऽनार्याः ।
मृगां इव पाशवद्धास्ते घातमेष्यन्यनन्तशः ॥ १३ ॥ परिणाम यह होता है कि सम्यग्ज्ञान के अभाव से जीव मोक्षमार्ग से च्युत होकर चतुर्गति संसार स्वरूप अधोगति को वार बार प्राप्त होता है ॥१२॥
सूत्रकार पुनः अज्ञानियों को होने वाले दोष प्रकट करते हैं -"जे एय इत्यादि ।
शब्दार्थ-'जो मिच्छदिहि-ये मिथ्यादृष्टयः' जो मिथ्यादृष्टि 'अणारियाअनार्याः' अनार्य पुरुष 'एयं-एतम्' इस अर्थको 'नाभिजाणंति-नैव जानन्ति' नहीं जानते हैं 'ते-ते' वे लोग 'पासबद्धा- पाशपाशिताः' पाशमे बद्ध 'मिगा व-मृगाइव' मृगके समान ‘णतसो-अनंतशः' अनन्तवार 'घायं-घात' विनाशको 'एसंति-एष्यन्ति, प्राप्तकरेंगे ॥१३॥ એટલે કે કર્મક્ષય રૂપ અર્થથી ભ્રષ્ટ થઈ જાય છે કર્મક્ષય કરી શક્યું નથી. સમ્યગ જ્ઞાનના અભાવને કારણે જીવ મોક્ષના માર્ગ પર પ્રયાણ કરવાને બદલે તે માર્ગની બહાર જ રહે છે એટલે કે ચાર ગતિવાળા સંસાર રૂપ અધોગતિમાં જ વારંવાર ભ્રમણ કર્યા કરે છે. ૧૨
सूत्र॥२ वे से वात प्र४८ ४३ छ । अज्ञानी याने शुनु४सान थाय छ “जे एय" ઈત્યાદિ
२०४ाय जो मिच्छद्दिट्ठी-ये मिथ्यादृष्टयः' रे भिश्यावृष्टि पायो 'अणारिया - -अनार्याः' मना पु३षो 'एयम्-एतम्' या अर्थाने 'नाभिजाणति-नैव जानन्ति' नाता नथी. 'ते-ते से सो पासबद्धा-पाशपाशिताः' पाशमा येसा 'मिगाव-मृगाइव' भृगनी म ‘णतसो-अनंतशः' मनतवार 'घाय-घातम्' विनाशने 'एसतिएष्यन्ति' प्राप्त ४२शे. ॥१॥
For Private And Personal Use Only