________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१
३
समयार्थ बोधिनी टीका प्र. श्र. अ. १ उ. २ असम्पज्ञानफलनिरूपणम् २८७
पूर्वोक्तगाथात्रयेण दृष्टान्तं प्रदय दार्टान्तिकेऽपि असम्यग् ज्ञानस्य फलं दर्शयितुमाह-'एवं तु समणा' इत्यादि ।
__मूलम्एवं तु समणा एगे, मिच्छदिट्ठी अणारिया। असंकियाई संकंति, संकियाइं असंकिणा ॥१०॥
___ छायाएवं तु श्रमणा एके मिथ्यादृष्टयोऽनार्याः । अशङ्कितानि शङ्कन्ते शङ्कितानि अशङ्किनः ॥ १० ॥
अन्वयार्थः(एवं तु) एवं तु-अनेन प्रकारेण (एगे) एके केचन (मिच्छदिट्ठी) मिथ्या दृष्टयः अतएव (अणारिया) अनार्याः-हेयधर्मादूरीभूता आर्याः न आर्या अनार्याः लेता है फसा लेता है । वह ऐसे पाश जाल में बद्ध होकर मृत्यु को प्राप्त होता है । किसी प्रकार भी उसकी रक्षा नहीं होती है ॥९॥
पूर्वोक्त तीन गाथाओं में दृष्टन्त दिखलाकर दान्तिक में भी मिथ्या ज्ञान का फल दिखलाते हैं-'एवं तु समगा' इत्यादि । ___शब्दार्थ-‘एवं तु-एवं तु' इसीप्रकार 'एगे-एके' कोई मिच्छदिट्टीमिथ्यादृष्टयः मिथ्याइष्टि वाले 'अणारिया-अनार्याः' अनार्य 'समणा-श्रमणाः' श्रमण 'अतंकियाई-अशङ्कितानि' शंका रहित ऐसे अनुष्ठानों में 'संकंति-शङ्कन्ते' शंका करते हैं तथा 'संकियाई शङ्कितानि शंका करने योग्य अनुष्ठानों में 'असंकिणोअशकिनः' शंका नहीं करते हैं ॥१०॥ તે બિચારું અજ્ઞાની મૃગ જાળના પાશમાં એવું તે સપડાઈ જાય છે કે તેમાંથી મુક્ત થઈ શકતું નથી આ પ્રકારે જાળમાં બધૂન દશાયુક્ત બનેલું તે મૃગ આખરે મૃત્યુ पामे छे. 11611
પૂર્વોક્ત ત્રણ ગાથામાં દૃષ્ટાન્ત પ્રકટ કરવામાં આવ્યું. હવે સૂત્રકાર દાર્જીન્તિકમાં ५ भयाज्ञान ५०० मताचे छ. “एवं तु समगा" त्या
शहा---'एवं तु-एवं तु' के प्रमाणे 'एगे-एके 'मिच्छदिट्ठी मिथ्यादयः' भिथ्याष्टियाणा 'अगारिया-अनार्याः' मनायः 'समणा-श्रमणाः' श्रम 'अस कियाई-अशङ्कितानि ॥४॥ विनाना मेवा अनुष्ठानोमा 'सकाति--शङ्कने' ' ४२ छे. तथा 'संकियाई-शङ्कितानि ॥७॥ ४२वा वा मनुष्ठानोमा 'असकिणो-अशङ्किनः' ।। કરતા નથી તેના
For Private And Personal Use Only