________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे बिपरीतं पश्यन्तो मृगा इवाऽनेकशोऽनर्थजातमेव प्रामुन्ति केचन श्रमणाः सर्वज्ञ शास्त्रेऽविश्वासस्य मिथ्याशास्त्रेऽन्धविश्वासस्य च फलमेतदिति भावः ॥१०॥
शङ्किताऽशङ्कितधर्मयोः परस्परं पार्थक्यं दर्शयति सूत्रकारः-धम्म' इत्यादि।
धम्मपण्णवणा जो सा तं तु शंकंति मूढगा । आरंभाई न संकंति, अवियत्ता अकोविया ॥११॥
छायाधर्मप्रज्ञापना या सा, तां तु शङ्कन्ते मूढकाः । आरम्भं नैव शङ्कन्ते अव्यक्ता अकोविदाः ॥११॥
अन्वयार्थ:(जा सा) या सा (धम्मपण्णवणा) धर्मप्रज्ञापना-धर्मस्य क्षान्त्यादिदशविधस्य प्रज्ञापना-अरूपणा धर्मप्रज्ञापनाऽस्ति (तं तु) तां तु धर्मप्रज्ञापनाम् ( संकंति ) वार वार अनर्थों को ही प्राप्त होते हैं सर्वज्ञ प्रणीत शास्त्र पर अविश्वास और मिथ्याशास्त्रों पर अन्धविश्वास करने का ही यह फल है ॥१०॥ । अब सूत्रकार शंकित धर्म और अशंकित धर्म की भिन्नता दिखलाते हैं --'धम्म' इत्यादि ।
शब्दार्थ-'जा सा-या सा' जो वह 'धम्मपण्णवणा-धर्मप्रज्ञापना' धर्मकी प्रज्ञापना याने प्ररूपणा है 'तं तु-तां तु' उसमें तो 'संकंति-शङ्कन्ते' शंका करते हैं 'मूढगा-मूढका' अतीव मूर्ख 'अवियत्ता-अव्यक्ताः' विवेकरहित 'अकोविया-अकोविदाः' सच्छास्त्रके ज्ञानसे रहित आरंभाई-आरम्भान्' आरंभोंमें 'न संकंति-न शङ्कन्ते' शंका नहीं करते हैं ॥११॥ કહૈવાય. એ પ્રકારેનાં મિથ્યાજ્ઞાનને પરિણામે કઈ કઈ શ્રમણ આદિ, વિપરીત ભાવસંપન્ન પૂર્વોક્ત મુગની જેમ, વારં વાર આ સંસારમાં પરિભ્રમણ કરવારૂપ અનર્થને પ્રાપ્ત કરે છે સર્વ પ્રણીત શાસ્ત્ર પ્રત્યે અવિશ્વાસ અને મિથ્યાશાસ્ત્રો પ્રત્યે વિશ્વાસ રાખવાનું એવું જ ફળ મળે છે. ૧૦ હવે સૂત્રકાર શક્તિધર્મ અને અશક્તિ ધર્મને ભેદ સમજાવે છેધર્મ ઈત્યાદિ
शहाथ-'जा सा-या सा' को 'धम्मपण्णवणा-धर्म प्रज्ञापना' भनी प्रज्ञापना याने ५३५४ 'ततु-तां तु तेमांत 'सकंति-शङ्कन्ते ॥४॥ ४२ छ. 'मूढगा--मूढकाः' अत्यंत भूम प्रवियत्ता-अव्यक्ताः' विवे पिनाना 'अकोविया-अकोविदा' सछा ना जानविनाना 'आरंभारम्भान्ह --अ' मा ममा 'न संकति-न शङ्कन्ते ॥ ४२ता नथी ॥११॥
For Private And Personal Use Only