________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थ बोधिनो टीका प्र. अ. अ. १ उ. २ नियत्या दिवादिनां मक्षिप्राप्तेरभावः २७७
टीका
गाथायां प्रथम एवं शब्दः पूर्वदर्शितसिद्धान्तसूचकः 'एगे उ' एके तुं इत्यत्र तु शब्दोऽवधारणे, तेन त एव = नियतिवादिन एवं नत्वन्ये इत्यर्थः । एके इति सर्वस्मिन्नेव पदार्थे नियताऽनियतात्मके सति कालंकर्मादिकं निराकृत्य नियतिमात्रमेव कारणमित्येवं रूपेण नियतिवादं समाश्रिताः से नियतिवादिनः । कथंभूतास्ते ? इत्याह 'पासल्या' पार्श्वस्थाः, पार्श्वे = मुक्तिमार्गाद् बहि र्भागे तिष्ठन्ति ये ते पावस्था: । अथवा---परलोकक्रियायाः पार्श्वे स्थिता इति पार्श्वस्थाः । नियतिरेव सर्वकर्त्री इति तन्मते परलोकसाधिकायाः क्रियाया नैरर्थक्यम् । ते पार्श्वस्थाः क्रियामार्गस्य बहिरेव तिष्ठति, सत् क्रियां नैव कुर्वन्ति । अथवा - 'पासत्या' इत्यस्य पाशस्था इतिच्छाया पाशो मृगा- टीका
गाथा में पहला ' एवं ' शब्द पहले प्रदर्शित किया गया सिद्धान्त का सूचक है । 'एगे उ' यहां 'तु, शब्द अवधारण अर्थ में हैं । इसका अर्थ यह हुआ कि सभी पदार्थों के नियत अनियत रूप होने पर भी काल कर्म आदि का विषेध करके अकेली नियति कोही कारण मानने वाले निय तिवादी हैं। वे कैसे हैं ? सो कहते हैं - पार्श्वस्थ हैं अर्थात मुक्ति के मार्ग से बाहर के भाग में स्थित हैं, अथवा परलोक संबंधी क्रिया से बाहर हैं । उनके मत में जब नियति ही सब कुछ कहने वाली है तो परलोक साधक क्रिया व्यर्थ ही ठहरती है । वे पार्श्वस्य क्रियामार्ग से बाहर ही रहते है - अर्थात् सत् क्रिया नहीं करते हैं ।
T
- अर्थ -
6
ગાથામાં પહેલાં વપરાયેલું “નવ” આ પદ પહેલાં પ્રદર્શિત કરેલા સિદ્ધાન્તનુ सूया छे. "एगे उ" अहीं "तु" यह अवधारण अर्थे प्रयुक्त थयुं छे. भेटते हे सधणा પદાર્થા નિયત અનિયત રૂપ હોવા છતાં પણ કાળ, કર્મ આદિનો નિષેધ કરીને એકલી નિયતિને જ તે નિયતિવાદી કારણ માને છે. તેઓ કેવાં છે ? આ પ્રશ્નનો જવાઞ આપતાં સૂત્રકાર કહે છે કે તેઓ પાર્શ્વસ્થ છે એટલે કે મુકિતના માર્ગ પર સ્થિત નથી પણ મુક્તિના માની બહાર સ્થિત છે, અથવા પરલોક સંબધી ક્રિયાથી બહાર (રહિત) છે. તેમના મતાનુસાર તા નિયતિ જ બધુ કરનારી છે, તે કારણે પરલોક સાધક ક્રિયા બ્ય જ બની જાય છે. તેઓ પાથ (ક્રિયામાર્ગની બહાર) જ રહે છે, એટલે કે સત્ ક્રિયા (४२वा योग्य डिया) उरता नथी.
For Private And Personal Use Only