________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतास्त्रे अन्वयार्थ:(एवं) एवम् पूर्वोक्तप्रकारेण (एयाणि) एतानि वचनानि एतादृशीं वार्ताम् (जपंता) जल्पन्तः, कथयन्तो नियतिवादिनः (बाला) बालाः अज्ञानिनः सन्ति । तथापि (पंडियमाणिणो) पण्डितमानिनः आत्मानं पण्डितं मन्यमाना स्ते वादिनः (संत) सत्-विद्यमानं (निययानिययं)नियतानियत सुखदुःखयो नियतत्वमनियतत्वं च (अयाणंता) अजानन्तः= अनवबुध्यमानाः नियतिवादिनः (अबुद्धिया) अबुद्धिका:- बुद्धिहीनाः सम्यग्बोधविकलाः सन्तीति । पूर्वोक्तप्रकारेण नियतिवादं समर्थयमाना स्ते वादिनोऽज्ञानिनः तथापि आत्मानं पण्डितं मन्यमानाः सुखदुःखयो नियतानियतत्वमजानन्तोऽ बुद्धिका एवेति भावार्थः ॥४॥ पंडियभाणिणो-पंडितमानिनः' अपने को पंडितमाननेवाले वे वादिजन 'संतं -सत्' विद्यमान 'निययानियय-नियतानियतम् , सुख दुःख को नियत तथा अनियत 'अयाणंता-अजानन्तः । नहीं जानते हुवे वे नियतिवादी, अबुद्धिया अबुद्धिकाः, बुद्धिहीन हैं अर्थात् सम्यक् वोधको वे नही जान ते हैं ॥४॥
अन्वयार्थ-- इस प्रकार के वचन कहने वाले नियतिवादीअज्ञानी हैं परन्तु अपने आपको पण्डित मानते हैं । वे सुख दुःख को नियतता और अनियतता को नहीं जानते हुए सम्यग्ज्ञान से रहित हैं। अभिप्राय यह है कि पूर्वोक्त प्रकार से नियति वाद का समर्थन करते हुए वे वादी अज्ञानी है तथापि अपने को पण्डित मानते हैं । वे मुख और दुःख की नियतानियतता को नहीं जानते अतः बुद्धिहीन है ॥४॥ -पंडितमानिन' पाताने परत मानना। मेवात नियतिवाहियो 'संत-सत' विद्यमान 'निययानिय-नियतानियतम्' सुमदुमने नियत भने मनियत 'अयाणता-अजानन्तः' नाही ना अने तेथी 'अबुद्धिया-अबुद्धिकाः' मुद्धि विनाना छे. अर्थात् तेसो સમ્યફ ધ ને જાણતા નથી. કારણ
अन्वयार्थઆ પ્રકારનું પ્રતિપાદન કરનારા નિયતિવાદિઓ અજ્ઞાની છે. છતાં પણ તેઓ પિતાને પંડિત માને છે. સુખદુઃખની નિયતતા અને અનિયતતાને તેઓ જાણતા નથી, કારણ કે તેઓ સમ્યગ જ્ઞાનથી રહિત છે. આ કથનને ભાવાર્થ એ છે કે પૂર્વોકત પ્રકારે નિયતિવાદનું સમર્થન કરનારા તે નિયતિવાદીઓ અજ્ઞાની છે, છતાં પણ તેઓ પિતાની જાતને પંડિતમાને છે. તેઓ સુખ અને દુઃખની નિયતાનિયતતાને સમજતા નથી, તેથી તેઓ બુદ્ધિહીન છે. જા
For Private And Personal Use Only