________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थ बोधिनी टीका प्र.श्रु अ. १. उ. २ नियतिवादिमतिनिरूपणम् २६९
यदभावि न तद्भावि भाविचेन्न तदन्यथा ।
इति चिन्ता विषघ्नोऽयमगदः किन्न पीयते ॥१॥ इति । प्राप्तव्यार्थस्यावश्यमेव प्राप्ति भवति तत्र न भवति अन्यथा, मनुष्यैः सर्वथा कृतेपि यत्ने भाविनो विनाशो न भवतीति प्रथमश्लोकार्थः । यद् भावि तद्भवत्येव न तद् अन्यथा भवति, सर्वचिन्तानाशकोऽयम् अगदः= औषधं कि किमर्थ न पीयते ? इति ॥ २ ॥ ३ ॥ _ द्वितीय तृतीय श्लोकाभ्यां नियति वादिनां मतं प्रदर्य तस्य उत्तरं प्रदातुं चतुर्थगाथामाह सूचकारः-एवमयाण इत्यादि ।
मूलम्
एवमेयाणि जैपंता बाला पंडियमाणिणो । निययानियतं संत अयाणंता अबुद्धिया ॥४॥
छायाएवमेतानि जल्पन्तो बालाः पण्डितमानिनः ।
नियताऽनियतं संतम् अजानन्तोऽबुद्धिकाः ॥४॥ द्वितीय तृतीय श्लोद्वाभ्यां नियति वादिनां मतं प्रदर्य तस्य उत्तरं प्रदातुं चतुर्यगाथामाह सूत्रकारः-'एवमेयाणि' इत्यादि ।
दूसरे श्लोक का आशय यह है कि जो भावी है वह होकर ही रहता है, वह अन्यथा नहीं होता यह समस्त चिन्ताओ को दूर करने वाली दवा है, क्यों न इस दवा का पान किया जाय ? ॥२-३॥
दूसरी और तीसरी गाथा में नियतिवादियों के मत को प्रदर्शित करके सूत्रकार उसका उत्तर देने के लिए चौथी गाथा कहते हैं----"एवमेयाणि" इत्यादि ।
शब्दार्थ-एवं-एवम् ' इसप्रकार 'एयाणि-एतानि' इन वचनों को-बातो को 'जपता-जल्पन्तः, कहतेहुवे नियतिवादी 'बाला-बालाः' अज्ञानी हैं
મનુષ્ય લાખ પ્રયત્ન કરે તે પણ જે બનવાનું છે તેને બનતું રેકી શકાતું નથી.
બીજાક્ષેકને ભાવાર્થ એ છે કે “જે બનવાનું છે, તે અવશ્ય બન્યા જ કરે છે. આ વાતને સ્વીકાર કરવાથી આપણી સમસ્ત ચિન્તાઓ દૂર થઈ જાય છે. તે સમસ્ત ચિન્તાઓ ને દૂર કરનારી આ ઔષધિનું પાન શા માટે ન કરવું? 1ર-વા
બીજી અને ત્રીજી ગાથાઓ દ્વારાનિયતિવાદીઓને મત પ્રદર્શિત કરવામાં આવ્યું. હવે सूर नियतिवाहीमोना मतनु मन परेछ. -एवमेयाणि" त्याहि
- शार्थ-एवं-एवम्' मा प्रभारी 'पयाणि-पतानि' मा क्यना ने-४थन ने 'जता-जल्पन्त नारा नियति वाही बाला-पाला' आशानी छ. परियमाणिणो
For Private And Personal Use Only