SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २५७ समयार्थ बोधिनी टीका प्र. अ. अ. १ उ. २ नियतिवादिमत निरूपणम् अनुभवन्ति । 'अदुवा' अथवा अथच ते जीवाः 'ठाणओ' स्थानतः = ततदुत्पतिस्थानतः 'लुप्पति' लुप्यन्ते विनश्यन्ति = पृथक् पृथगेव म्रियन्ते इति, अन्यत्र - गच्छन्तीति ॥ १॥ अथ नियतिवादिभिर्यत् स्वीक्रियते, ततदीयमतं गाथाद्वयेन सूत्रकारोदर्शयति-- ' न तं सयं ' इत्यादि । - मूलम् Acharya Shri Kailassagarsuri Gyanmandir ५ १ ३ ४ २ ७ ८ न तं सयं कडं दुक्खं कओ अन्नकडं च णं । १३ १४ १५ १६ १० ११ १२ सुहं वा जड़वा दुक्ख, सेहियं वा असेहियं ॥२॥ २० २१ १९ २२ २३ १७ १८ सयं कर्ड न अण्णेहिं वेदयति पुढो जिया । ૨૮ २४ २६ २५ २७ २९ ३० संगइयं तं तहा तेर्सि, इह मेगेसि आहिये || ३ || - छाया — न तत्स्वयंकृतं दुःखं कुतोऽन्यकृतं च तत् । सुखं वा यदि वा दुःखं सैद्धिकं वा असैद्धिकम् ||२|| स्वयंकृतं न अन्यैर्वा वेदयन्ति पृथग्जीवाः । सांगतिकं तत्तथा, तेषामिषा माख्यातम् ||३|| अपने अपने स्थान से पृथक् पृथक् ही मरते है- अन्यत्र चले जाते है ॥१॥ नियतिवादियों के मन्तव्य का सूत्रकार यो गाथाओं में कहते हैं-" न तं सयं " इत्यादि । शब्दार्थ- 'तं तत्' वह 'दुक्खं दुःखम् ' दुःख 'सयं कडं न स्वयं कृतं न स्वयं कृत नहीं हैं ' अन्नकर्ड - अन्यकृतम्, दूसरे का कियाहुवा 'कओ - कुतः ' कहां से हो सकता है' सेहियं सैद्धिकम् ' सिद्धिसे प्राप्त 'वा - वा' अथवा 'असे हियं - असैद्धिकम् ' सिद्धिके विना ही प्राप्त सुहं वा जइ वा दुक्खं मुखं वा यदि यास्या भय छे. "१" नियतिवाद्विमानी मान्यताने सूत्रभर मे गाथाओ द्वारा अउट ४२छे - " न त सयं धत्याहि शब्दार्थ' - 'त-तत्' ते 'दुक्ख - दुःखम् ' दु: 'सयंकडन - स्वयं कृतं न' पोते उरेस नथी, 'अन्नकड - अन्यकृतम्' मील उरेल 'कभ- कुतः' यांथी होय ? 'सेहियसैद्धिकम् ' सिद्धिथी प्राप्त थयेस 'वाया' अथवा 'असे हिय असे किम्-सिद्धि वगर प्राप्त थयेस 'सुवा जद वा दुख-सुखं वा यदि दुःखम् सुण अथवा दुः सू. 33 For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy