SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir % D - -- - ... २५८ सूत्रकृताङ्गसूत्री .- अन्वयार्थः..तमिति-तत् तादृशं (दुक्खं) दुःखम् (सयं कडं न) स्वयं कृतं न भवति (अन्नकडं च) अन्यकृतं खलु (कओ) कुतो भवेत् । तादृशं दुःखं न तेन कृतम् अन्येन तु कथमिव कृतं स्यात् नैवाऽन्येन कृतमितिभावः । तथा (सेहियं) सैद्धिकम्-सिद्धया उत्पन्नम् । (असेहिय) असैद्धिकम् सिद्धिमन्तरेणैव जातं यत् (मुहं वा जइया दुखं) सुखं वा यदि वा दुःखम् ॥१॥ (जिया) जीवाः प्राणिनः (पुढो) पृथक पृथक् (वेदयंति) वेदयन्ति अनुभवन्ति तत् न (सयं कडं) स्वयं कृतं खेन संपादितम् । (न अण्णेहिं) नान्यैर्वा कृतम् । योऽयं सुखदुःखाद्यनुभवो जायते प्राणिनां तत्सुखादिकं न स्वेन कृतं विद्यते, नवाऽन्यःकृतं विद्यते तर्हि तादृशमुखादीनां कथम् आकस्मिकत्वं स्यात् ? इत्यतआह-ततसुखादिकं (तेसिं) तेषाम् (तहा) वा दुःखम् , सुख अथवा दुःख 'जीया-प्राणिनः प्राणी पुढो पृथक्, अलगअलग 'वेदयंति-वेदयन्ति' भोगते हैं 'सयं कडं न-स्वयं कृतम् न, स्वयं कियाइवा नहीं है 'न अण्णेहि-अन्यैः न' दूसरे के द्वारा कियाहुवा नहीं है 'त-तत्, वह 'तेसिं-तेषां, उनका 'तहा- तथा' वैसा 'संगइयं-साङ्गतिक' नियतिकृत है 'इहअत्र' इसलोकमें 'एगेसिं-एकेषां' किन्ही २ का 'आहिय-अख्यातम्' कथन है।।३-२॥ - अन्वयार्थ - वह दुःख स्वयंकृत-अपने आपसे कियाहुआ नहीं होता है तो अन्यकृत तो होही कैसे सकता है ? अर्थात् विभिन्न प्राणी जो सुख या दुःख भोगते हैं वह न स्वयं के द्वारा उपार्जित होता है और न दूसरे के द्वारा ही, सिद्धि से उत्पन्न होने वाले या विना सिद्धि के उत्पन्न होने वाला सुख या दुःख स्वकृत अथवा परकृत नहीं है ॥२॥ जीव पृथक् पृथक् जो सुख दुःख का अनुभव करते हैं वह उनके स्वयं के द्वारा या अन्य के द्वारा उत्पन्न किया हुआ नहीं होता उनका वह 'जीया-जीवा' प्राजिया 'पुढो-पृथक' मा 'वेदयंति-वेदयन्ति' लोगये छ. 'सयकडन-स्वयं कृतम् न' पोते रेव नथी. 'त-तत् ते तेसि-तेषां तेमना 'तहा-तथा तेवा। 'संगइयं-साङ्गतिकम्' नियति त छ. 'इह-अत्र' मा सभा 'एगेसि-एकेषां धनु आहिय-आख्यातमू छ. ॥२-31 मन्वयार्थ - - તે દુખ સ્વયંકૃત પિતાને દ્વારા જ ઉત્પન્ન કરાયેલું) હેતું નથી, તે અન્યકૃત તે કેવી રીતે હોઈ શકે? એટલે કે જુદા જુદા છે જે સુખ કે દુઃખ ભોગવે છે, તે તેમના દ્વારા પણ ઉપાર્જિત હેતા નથી અને અન્યના દ્વારા પણ ઉપાર્જિત હોતા નથી. સિદ્ધિ વડે ઉત્પન્ન થનારું કે સિદ્ધિ વિના ઉત્પન્ન થનારુ સુખ અથવા દુખ સ્વકૃત અથવા પરકૃત નથી. જીવે અલગ અલગ રૂપે જે સુખદુઃખનો અનુભવ કરે છે, તે ખુદ તેના જ દ્વારા કે અન્યના દ્વારા ઉત્પન્ન કરાયેલ હેતું નથી. તેમને તે સુખદુઃખ નિયતકૃતિ જ હોય છે. આ પ્રકારનું For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy