SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org समर्थ बोधिनी टीका प्र. अ. अ. १ उ. २ नियतिवादिमतनिरुपणम् तथा - तथैव एवमेव (संगइयं) साङ्गतिकं-नियति कृतं विद्यते । (इ) अत्र (एगेसिं) एकेषां केषाञ्चित् 'आहियं' आख्यातं - कथनम् नियतिवादिनाम् । नियतिसंपादितमेव सुखादिकं पार्थक्येन जीवानां भवति, न तु स्वकृतं परकृतं वा विद्यते ||२||३|| Acharya Shri Kailassagarsuri Gyanmandir - (टीका) - सर्वैरेव जीर्वैः सुखादिकं 'स्थानविलोपादिकमनुभूयते तत् सुखादिकं ' सयं कर्ड ' स्वयं कृतम् ण= न तत्, नवा 'अन्नकर्ड ' अन्यकृतम् अन्येन पुरुषकार कालपरमेश्वरस्वभावकर्मादिना कृतं वा, न कथमपि संभवति । अयं भावः योऽयं - प्रतिप्राणि सुखदुःखाद्यनुभवो जायते तादृशंमुखदुःखादिकं न जीवेन संपादितं विद्यते जीवप्रयत्ननिर्मितं नास्ति । न वा पुरुषकारादिकृतं तत्मुखादिकम् । यदि पुरुषकारकृतं सुखादिकं स्यात्तदा सेवककृपकवणिजां समानेऽपि पुरुषकारे फलसाम्यं भवेत्, पुरुषकारस्य पुरुषप्रयत्त्पपरपर्यायस्य सर्वेषां समानत्वात् । नत्वेवं दृश्यते समानेऽपि पुरुषकारे फले भेदस्य सर्वाऽनुभव सुख दुःख नियति कृत ही होता है ऐसा किसी किसी का अर्थात् नियतिवादी का कथन है अभिप्राय यह है कि जीव अलग अलग जो भी सुख दुःख भोगते हैं वह नियतिकृत ही होता है, अपने द्वारा या दूसरे के द्वारा किया हुआ नहीं होता ||२३|| टीकार्थ सब जीवों के द्वारा सुख दुःख या मरण आदि का जो अनुभव किया जाता वह स्वयंकृत नहीं और न पुरुपकार, काल, परमेश्वर, स्वभाव अथवा कर्म के द्वारा उत्पन्न किया हुआ होता है । अर्थात् वह किसी के द्वारा उत्पन्न किया हुआ नहीं होता । यदि सुख दुःख का कारण पुरुषार्थ होता तो सेवक, कृषक और वणिकू का पुरुषार्थ समान होने से उनको प्राप्त होने वाले फल में भी समानता નિયતિવાદીઓનું કથન છે. આ કથનના ભાવાર્થ એ છે કે જીવા અલગ અલગ દુઃખ ભોગવે છે,તે નિયતિકૃત જ હોય છે; સ્વકૃત કે પરધૃત હાતુ નથી”ર-૩” ટીકાથ સુખ - સઘળા જીવો દ્વારા સુખ દુઃખ અથવા મરણાદિના જે અનુભવ કરાય છે, તેસ્વયં કૃત પણુ હાતા નથી, અને પુરુષકાર, કાળ, પરમેશ્વર, સ્વભાવ અથવા કર્મી દ્વારા પણ ઉત્પન્ન થયેલ હાતા નથી, એટલે કે તે કોઈના પણ દ્વારા ઉત્પન્ન કરાયેલા હાતા નથી. પુરુષકાર એટલે પુરુષના પ્રયત્ન. જો સુખદુઃખનું કારણ પુરૂષાર્થ જ હોય તેા સેવક, ખેડુત, વેપારી, વિગેરે ના પુરૂષાર્થ સરખાજ હોવાથી તેમને પ્રાપ્ત થનારા ફળમાં પણ સમાનતા જ હોત કારણ કે તે સૌને પુરુષકાર (પ્રયત્ન) સમાન જ છે પરન્તુ ફળમાં For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy