________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतासूचे रभावं दर्शयितुं द्वादशगाथामाह-"नस्थि" इत्यादि । मूलम- नत्थि पुण्णेव पावे वा नत्थि लोए इओवरे सरीरस्स विणासेणं विणासो होइ देहिणो ॥१२॥
छाया नास्ति पुण्यंवा पापं वा नास्तिलोक इतःपरः । शरीरस्य विनाशेन विनाशो भवति देहिनः ॥१२॥
अन्वयार्थः(पुण्णेव नत्थि) पुण्यं वा नास्ति= शास्त्रोक्तानुष्ठानजनितसुखादि-फलरूपं पुण्यं न विद्यते । तथा-(पावे वा)अथवा-पापम्= निषिद्धकर्मानुष्ठानजनितं नारकादि फलजनकं प्रत्यवायस्वरूपं नास्ति तथा (इओवरे)इतः अस्माल्लोकात् पर:= सत्ता नहीं है तो धर्म और अधर्म की तो बात ही क्या है । अतएव धर्म और अधर्म का अभाव दिखलाने के लिए बारहवीं गाथा कहते हैं-- "नत्थि" इत्यादि ॥ - शब्दार्थ-'पुण्णेव नत्थि-पुण्यं नास्ति' सुखादि फलरूप पुण्य नहीं है तथा 'पावे वा-पापं वा' अथवा नारकादि फलरूप पाप नत्थि-नास्ति' नहीं है 'इओवरे -इतः अपरः' इस लोकसे दूसरा 'लोए-लोक' लोक 'नथि-नास्ति' नहीं है 'सरीरस्स -शरीरस्य' शरीरके विणासेण-विनाशेन' नाशसे 'देहिणो-देहिनः आत्मनोऽपि आत्माकाभी 'विणासो-विनाशः' विनाश होई-भवति' होता है ॥१२॥
अन्वयार्थ-शास्त्रोक्त अनुष्ठान से उत्पन्न सुखादि फलरूप पुण्य नहीं है। तथा निषिद्ध कार्यों से उत्पन्न होने वाला एवं नरक आदि फलरूप पाप હૈય, તે તેના ગુણરૂપ ધર્મ અને અધર્મની તે સત્તા કેવી રીતે સંભવી શકે? તેથી ધર્મ અને અધર્મને અભાવ બતાવવા નિમિત્ત બારમી ગાથા કહેવામાં આવી છે— “नथि" त्याह
शहाथ-'पुण्णेव नत्थि-पुण्यं नास्ति' सुभविगेरेना इस स्व३५ पश्य नथी. तथा 'पावे वा-पापंवा' अथवा न२४ विगैरे ३४ ३५ ५५ ५ 'नत्यि-नास्ति' नथी. 'इओवरे -इतः परः' मा सो शिवायनो मीन 'लोए-लोक' सो 'नथि-नास्ति' नथी. 'सरीरस्स-शरीरस्य' शरीना 'विणासेण-विनाशेन' नाश थवाथी 'देहिणो-देहिनः' मात्मानो 'विणासो-विनाश' विनाश होई-भवति' थाय छे. ॥१२॥ अन्वयार्थ
શાસ્ત્રોક્ત અનુષ્ઠાનેથી ઉત્પન્ન થનારાં સુખાદિ ફલરૂપ પુણ્ય પણ નથી, તથા નિષિદ્ધ કાર્યોના સેવનથી ઉત્પન્ન થનાર અને નરકાદિ ફલરૂપ પાપ પણ નથી. આ લેક સિવાયના
For Private And Personal Use Only