________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४
सूत्रकृतात्रे
एतेभ्यः स्कन्धेभ्यो व्यतिरिक्तः कश्चिदात्मा परलोकगामी नास्तीति प्रतिपादयन्ति । तत्र पृथिवी पार्थिवरूपादयश्च रूपस्कन्धे समाविष्टा भवन्ति १ सुखदुखयोः तदभावयोथ वेदनमनुभवो वेदनास्कन्धेऽन्तर्भवतिर रूपज्ञान - रसज्ञान घटादिज्ञानानि विज्ञानस्कन्थेऽन्तर्भवन्ति ३ । घटपटादिसंज्ञानां बोधकः संज्ञास्कन्ध : ४ । पुण्यपापानां समुदायः संस्कारस्कन्धः ५ । एतेषां समुदायरूपएवात्मा न तु एतेभ्योऽतिरिक्तः कचिदात्मा नामक पदार्थोऽस्ति । एतद् व्यतिरिक्तात्माऽस्तित्वे प्रमाणस्याऽभावात् ।
अयमर्थ:- प्रत्यक्षं द्विविधम्- बाह्यमाभ्यन्तरंच । तत्र वाह्य चाक्षुप-रसनाप्राणज - श्रावण - नवाच भेदात् पंचविधम् । तत्र - रूप-रूपत्व- रूपिणां च चक्षुषा ग्रहणं भवति स्पर्श - स्पर्शत्व स्पर्शवतांच त्वगिन्द्रियेण ज्ञानं जायमानं त्वाच स्कंध | उनका कथन है कि इन पांच स्वों से भिन्न और परलोकगामी आत्मा नामक कोई पदार्थ नहीं है । इनमें से पृथिवी और पार्थिव रूप आदि रूपकंव के अन्तर्गत हैं सुख दुःख और उन के अभाव का अनुभव करना वेदना के अन्तर्गत है रूपज्ञान रसज्ञान और घट आदि संज्ञाओं कान काने वाला संज्ञास्कंध कहलाता है और पुण्य पाप का समुदाय संस्कारस्कंध है। आत्मा इन स्कंधों से अभिन्न है भिन्न नहीं है। इनसे भिन्न आत्मा का अस्तित्व मानने में प्रमाण का अभाव है ।
आशय यह है प्रत्यक्ष दो प्रकार का है वाह्य और आभ्यन्तर । वाद्य प्रत्यक्ष पांच प्रकार का है – (१) चक्षु से उत्पन्न होने वाला ( २ ) रसना से उत्पन्न होने वाला (३) प्राग उत्पन्न होने वाला (४) श्रोत्र से उत्पन्न होने वाला (५) त्वचा स्पशेन्द्रिय से उत्पन्न होने वाला रूप का સંસ્કાર સ્કંધ તેઓ એવું કહે છે કે આ પાંચ સ્કંધાથી ભિન્ન અને પરલેાકગામી આત્મા નામના કોઇ પદાર્થ જ નથી તેમના પૃથ્વી અને પાર્થિવ રૂપાદિના રૂપક ધમાં સમાવેશ થઈ જાય છે. સુખ દુઃખના અને તેમના અભાવના અનુભવ કરવા. તેને વેદનાસ્ય ધમાં સમાવેશ થઇ જાય છે. રૂપજ્ઞાન અને રસજ્ઞાન કરાવનારા જે સ્કંધ છે, તેને વિજ્ઞાનસ્ક ધ કહે છે. ઘટાદિ સંજ્ઞાઓનુ જ્ઞાન કરાવનારા સ્કંધને સજ્ઞાસ્ક ધ કહે છે. અને પુણ્યપાપના સમુદાય રૂપ રાસ્કાર ધ છે. આત્મા આ સ્કંધાથી અભિન્ન છે.– ભિન્ન નથી. તેમનાથી ભિન્ન આત્માને માનવામાં પ્રમાણન અભાવ છે.
આ કથનના આશય એ છે કે પ્રત્યક્ષના બે પ્રકાર છે.
(१) माह्यप्रत्यक्ष भने (२) आभ्यन्तर प्रन्या मा प्रत्यक्षापात्र र छे. (१) ચક્ષુ વડે ઉત્પન્ન થનારૂ (૨) રસના વડે ઉત્પન્ન થનાર (૩) કાણુ વડે ઉત્પન્ન થનાર (४) श्रोत्र वडे उत्पन्न थनार अने (५) त्वया (स्पर्शेन्द्रिय) वडे उत्पन्न थना३.
For Private And Personal Use Only