________________
Shri Mahavir Jain Aradhana Kendra
समार्थ बोधिनी टीका
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र. अ. १ चतुर्धातुकवादी बौद्धमतनिरूपणम् २२३
अन्वयार्थः—
( पुढवी आउ य तेऊ ) पृथिवी आपश्च तेजः ( तहा चाऊ य) तथा वायुश्च, एतानि ( चत्तारि ) चत्वारि चतुःसंख्यकानि ( धाउणो) धातोः धारकपोषकत्वाद् धातुः, तस्य (रूवं) रूपाणि स्वरूपाणि सन्ति पूर्वोक्तानि पृथिव्यादीनि चत्वारि धातु स्वरूपाणि सन्ति । पृथिव्यादीनि चत्वारि धातवः कथयन्त इतिभावः । एतानि (एओ) एकत: एकत्र मिलितानि जगत् घटपटादिरूपं समुत्पादयन्ति । ( एवं ) एवम् — अनेन प्रकारेणच [ अवरें] अपरे – चतुर्धातुकवादिनो बौद्धाः [आईसु] आहु: - कथयन्तीति ॥१८॥
शब्दार्थ - 'पुढयो माउय तेऊ- पृथिवी आपश्च तेजः' पृथिवी जल और तेज 'तहा घाउ य-तथा वायुश्च' तथा वायु 'चत्तारि - चत्वारि' ये चार 'धाडणो धातोः' धातुके रू' रूपाणि' रूप हैं 'पगओ एकतः' ये शरीर रूपमें एक होने पर जीव संज्ञाको प्राप्त करते हैं 'पत्र एवम्' इस प्रकार 'अघरे - अपरे' दूसरे बौद्धोंने 'आहंसु - आहुः' कहा है ॥१॥
-: अन्वयार्थ :
पृथ्वी, जल, अग्नि और वायु यह चार धातु के रूप हैं । अर्थात् यह पृथ्वी आदि चार धातु ( धारक और पोषक तत्त्व ) हैं । यही धातु मिलकर घटपट आदि को उत्पन्न करते हैं। ऐसा दूसरे चतुर्धातुवादीबौद्ध कहते हैं | ||१८||
शहा - 'पुढवी आय उ-पृथिवी आपश्च तेजः' पृथ्वी, 'तहा घाउ य-तथा वायुश्च' तथा वायु 'बत्तारि - चत्वारि' आ यार धातुना 'रूवं - रूपाणि' ३पो छे. 'एमओ एकतः' मा शरीर शुभ संज्ञा प्राप्त छे. 'एवं पवम्' से रीते 'अवरे - अपरे' जी ? गौद्धो छे तेसो 'आह' सु- आहुः 'धुं छे. ॥१८॥
न्स याने तेल 'घाउणो धातोः ' अथवाथी लव
અન્વયા
"पृथ्वी, स, अग्नि याने वायु, आा यार धातुनां ३५ छे. भेटले मे मा पृथ्वी આદિ ચાર ધાતુ (ધારક અને પાષક તત્વ) છે. એ જ ધાતુ મળીને ઘટ, પટ આદિને ઉત્પન્ન કરે છે.” ચતુાંતુવાદી જે બૌદ્ધો છે, તેમની આ પ્રકારની માન્યતા છે. ૧૮
For Private And Personal Use Only