________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समर्थ बोधिनी टीका प्र. अ. अ. १ चार्वाकादिबौद्धान्तवदिनामफलवादित्वम् २४३ पाकादिकार्य संपादयिष्यति तद्वत् यो धर्मस्वरूपं तत्त्वतो न जानाति तस्य तेन प्रतिपादितः तथाऽनुष्ठितच धर्मः कथं मोक्षफलाय पर्याप्तः स्यादिति ते अफलवादिन एव भवन्ति । 'ये ते तु' इत्यत्र तु शब्दः च शब्दस्य अर्थे विद्यते चकारस्य“ये इत्यस्यानन्तरं प्रयोगः तथा च ये च ते वादिनः पूर्वोदिता नास्तिका श्रावकाः नास्तिकप्रायाश्च एवम् उक्तप्रकारेण सम्यग ज्ञानाभावेन सांख्यादयः न ते ओवंतरा : 'ओघः - संसार:- तस्य ते संतरणशीला नाख्यताः न कथिताः ||२०||
पुनरप्याह - तेणाविसंधि' इत्यादि ।
मूलम् -
तेणा वि संधि चाणं न ते धम्मविओ जणा । ये ते उ वाइणो एवं न ते संसारपारगा ॥२१॥
छाया
तेनापि संधिं ज्ञात्वा न ते धर्मविदो जनाः । ये ते तु वादिन एवं न ते संसारपारगाः || २१ ||
आदि कार्य कर सकता हैं। जो अग्नि के स्वरूप को ही नहीं जानता वह उससे दाह पाक आदि कार्य किस प्रकार सम्पादित कर सकता है ? इसी प्रकार जो धर्म के वास्तविक स्वरूप को नहीं जानता, उसके द्वारा प्रतिपादित तथा आचरित धर्म मोक्ष फल को प्रदान करने में कैसे समर्थ हो सकता है ? अतएव वे अफलवादी ही हैं। इस प्रकार जो पूर्वोक्त चार्वाक या चार्वाक जैसे वादी हैं, वे उक्त प्रकार से सम्यज्ञान का अभाव होने के कारण संसार से तिरने वाले नहीं कहे गए हैं ||२०||
पुनः कहते हैं- " तेणावि संधि " इत्यादि ।
शब्दार्थ' - 'ते - ते ' वे अन्यतीथी 'णाविसंधि' णच्चा न अपिसन्धिं ज्ञात्वा' सन्धिको जाने विनाही क्रियामें प्रवृत्त रहते हैं 'ते जणा धम्मविओ न ते जनाः धर्मविदः न'
વાસ્તવિક સ્વરૂપને જાણતા નથી, તેના દ્વારા આરિત ધર્મ અથવા તેના દ્વારા પ્રતિપાદિત ધમ મેાક્ષફળની પ્રાપ્તિ કરવામાં કેવી રીતે સમર્થ હેાઈ શકે? તે કારણે સૂત્રકારે તે અન્યતીથિકાને અફલવાદી કહ્યા છે. આ પ્રકારના ચાર્વાક આદિ અન્ય મતવાદીઓ સભ્યજ્ઞાનના અભાવને કારણે સસાર સાગર તરીજવાને સમર્થ હાતા નથી. ૫ ગાથા, ૨૦ા वणी सूत्रार आहे छे " तेणावि संधि ” त्याहि
"
शब्दार्थ –'ते' - ते' ते अन्यतीर्थ 'णावि संधिं गच्चा-न अपि सन्धिं ज्ञात्वा' संधीने लक्ष्या विनाडियामां प्रवृत्त रखे छे. 'ते जणा धम्मविओ न ते जनाः धर्मविदःन'
For Private And Personal Use Only