________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
समयार्थ बोधिनी टीका प्र.अ. अ. १ चार्वाकादिवौद्धान्तवदिनामफलवादित्वम् २४९
अन्वयार्थःते पूर्वोक्तवादिनः (मच्चुवाहिजराकुले)मृत्युन्याधिजराकुले मृत्युव्याधि जराव्याप्ते (संसारचकवालंमि) संसारचक्रवाले-संसारावर्ते (नाणाविहाई) नानाविधानि= अनेकप्रकाराणि, (दुक्खाई) दुःखानि= शारीरमानसादीनि (पुणोपुणो) पुनः पुनः= वार वारम् (अणुहोति) अनुभवन्ति ॥२६॥
टीका‘मच्चुवाहिजराकुले' मृत्युन्याधिजराकुले-मृत्युः-मरणम् ब्याधिः शरीरमानसपीडा जरा वार्द्धक्यम्, तैराकुले व्याप्ते एतादृशे' संसारचकवालम्मि
वे अज्ञानी जिन जिन स्थानों को प्राप्त करते हैं, उ स्थानों को दिखलाते हैं “ नाणाविहाई" इत्यादि।
शब्दार्थ--'मच्चुवाहिजराकुले-मृत्युव्याधिजराकुले' मृत्यु, व्याधि और वृद्धावस्था से व्याप्त 'संसारचकवाल मि-संसारचक्रवाले संसार रूपी चक्रमे 'पुणो पुणो-पुनः पुनः' बार बार 'णाणाविहाई-नानाविधानि' अनेक प्रकारके 'दुक्खाइ-दुःखानि' दुःखांको 'अणुहोति-अनुभवन्ति' भोगते हैं ॥२६॥
- अन्वयार्थ - वे वादी मृत्यु, व्याधि और जरा से व्याप्त संसार के प्रवाह में अनेक प्रकार के शारीरिक और मानसिक दुःखोंको वारं वार' अनुभव करते हैं ॥२६॥
-टीकार्थ:मृत्यु न्याधि अर्थात् शारीरिक तथा मानसिक पीडा और जरा अर्थात् बुढापे से व्याप्त संसार रूपी आवर्त में नाना प्रकार के असाता के उदय रूप
હવે સૂવાર એ વાત પ્રકટ કરે છે કે તે અન્ય મતવાદીઓ ક્યા કયા સ્થાનેને પ્રાપ્ત ७२ छ "नाणा विहाइ” त्यादि ___ -'मच्चुवाहि जराकुले मृत्युव्याधिजराकुले मृत्यु, व्याधि भने वृद्धावस्थाथी व्यात 'संसारचकवाल मि-संसारचक्रबाले' संसा२ ३थी या पुणो पुणो-पुनः पुनः पारंवार 'णाणाविहाइ-नानाविधानि' भने २ना 'दुक्खाई-दुःखानि माने 'अणुहोति-अनुभवन्ति' भोगवे छे. ॥२१॥
(मन्वयार्थ) તે અન્ય મતવાદીઓ મૃયુ, વ્યાધિ અને જરાથી વ્યાપ્ત આ સંસાર પ્રવાહમાં અનેક પ્રકારના શારીરિક અને માનસિક દુઓને અનુભવ કરે છે. તે ર૬
(अर्थ) તેઓ આ સંસારમાં વ્યાધિ – શારીરિક અને માનસિક પીડાઓને અનુભવ કરે છે. વારંવાર વૃદ્ધાવસ્થાના દુઃખે ભેગવે છે વારંવાર મૃત્યુના દુઃખને પણ અનુભવ કરે છે सू. ३२
For Private And Personal Use Only