________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र.श्रु. अ. १ चार्वाकादियौद्धान्तवादीनामफलवादित्वम् ६५३
टीकाते पूर्वोक्ता वादिनः उच्चावयाणि उच्चावचानि उच्चनीचानि अधमोत्तमानि स्थानानि 'गच्छंता' गच्छन्तः एकस्मात् स्थानात् स्थानान्तरं भ्रमन्तः 'पंतसो' अनन्तशः अनन्तवारम् 'गम्भमेस्संति' गर्भमेष्यन्ति गर्भाद् गर्भ प्राप्नुवन्ति । घटीयन्त्रन्यायेनानन्तसंसारे परिभ्रमिष्यन्तीति भावः। उक्तञ्च-"व्रजन्तो जन्मनो जन्म लभन्ते नैव निवृतिम्" इति । एवं कः प्राह ! इत्यत आह'णायपुत्ते' इत्यादि । 'णायपुत्ते' ज्ञातपुत्र सिद्धार्थपुत्रः, जिनेषु-सामान्य केवलिषु उत्तमः जिनोत्तमः महावीरः चरमतीर्थङ्करः एवं पूर्वोक्तप्रकारेण वक्ष्यमाणप्रकारेणच आह-कथयतीति ॥२८॥ इतिश्री विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पश्चदशभाषाकलित-ललितकलापालापकाविशुद्ध गद्यपद्यनैकग्रन्थनिर्मापक वादिमानमर्दक-श्री शाहूच्छत्रपति कोल्हापुरराजप्रदत्त 'जैनाचार्य पदभूषित कोल्हापुरराजगुरु बालब्रह्मचारि-जैनाचार्य--जैनधर्मदिवाकर पूज्य . श्री घासीलाल व्रति विरचिता सूत्रकृताङ्गमत्रस्य-समयार्थबोधिन्याख्यायां व्याख्यायां समयनानकप्रथमाध्ययने प्रथमोद्देशकः
समाप्तः १-१
-टीकार्थःवे पूर्वकथित वादी 'उच्चावयाणि गच्छंता ' अधम और उत्तम स्थानों को प्राप्त होते हुए अर्थात् एक स्थान से दूसरे स्थान में भ्रमण करते हुवे अनन्तवार एक गर्भसे दूसरे गर्भ में जाएँगे । अर्थात् अरहट के जैसे अनंत संसार में परिभ्रमण करेंगे।
कहाभी है-"व्रजन्तो जन्मनो जन्म" इत्यादि ।
"एक जन्म के बाद दूसरा जन्म धारण करते हुए विश्राम नहीं पाते हैं।" ऐसा कौन कहता है ? ज्ञातवंश में उत्पन्न सिद्धार्थनन्दन तथा जिनोत्तम (सामान्य केवलियो में उत्तम) चरमतीर्थकर महावीर ने पूर्वोक्त कथन किया है।॥२७॥ ॥ समय नामक प्रथमाध्ययन का प्रथमोद्देशक समाप्त ।।
ટીકાર્થ પૂર્વોક્ત અન્ય મતવાદીઓ અધમ અને ઉત્તમ સ્થાને માં ગમન કરતા રહે છે એટલે કે એક સ્થાનમાંથી બીજા સ્થાનમાં ભ્રમણ કરતા એવા તે જીવે અનંત વાર એક ગર્ભમાંથી બીજા ગર્ભમાં જશે એટલે કે રોંટની જેમ અનત સંસારમાં પરિભ્રમણું કર્યા કરશે કહ્યું ५ छ "वजन्तो जन्मनो जन्म" याहि" तया मे पछी म पा२५१ यां। કરશે તેમને કદી વિશ્રામરથાન (મેક્ષ) ની પ્રાપ્તિ નહીં થાય એવું કોણે કહ્યું છે? જ્ઞાત વશમાં ઉત્પન્ન થયેલા, સિદ્ધાર્થ નન્દન અને જિનેત્તમ (સામાન્ય કેવલી એમાં ઉત્તમ) ચરમ તીર્થંકર મહાવીર પ્રભુએ પૂર્વોક્ત કથન કર્યું છે. ગાથા ર૭.
છે સમય નામના પહેલા અધ્યયનને પહેલે ઉદેશક સમાપ્ત છે
For Private And Personal Use Only