________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
सूत्रकृताङ्गसूत्रे अन्वयार्थ:ते पूर्वोक्ता वादिनः (उच्चावयाणि) उच्चावचानि उच्चनीचानी उच्चेभ्यो नीचानि, नीचेभ्य उच्चानीति स्थाना स्थानान्तराणि (गच्छंता) गच्छन्तः परिभ्रमन्तः (णंतसो) अनेकवारम् (गम्भ मेस्संति) गर्भश्रेष्यन्ति गर्भाद्गर्भान्तरं प्राप्स्यन्ति । अरघट्टघटीन्यायेन परिभ्रमिष्यन्ति किन्तु मुक्तिरूपं विश्रामस्थानं न कदापि प्राप्स्यन्तीति भावः । (एवं) एवम् इत्थम् (नायपुत्ते) ज्ञातपुत्र:= सिद्धार्थनन्दनः (जिणोत्तमे) जिनोत्तमः= जिनेषु-सामान्यकेवलिषु उत्तमः श्रेष्ठः जिनोत्तमः (महावीरे) महावीरः श्री वर्धमानस्वामी (आह) आह-कथयति= कथितवानित्यर्थः न त्वहम्, इति भावः ॥२७॥
पहले कहे हुए का उपसंहार करते हुए कहते हैं-" उच्चावयाणि" इत्यादि ॥
शब्दार्थ-ते-ते वे पूर्वोक्त वादीलोग 'उच्चावयाणि-उच्चावचानि' ऊँचनीच गतियों में 'गच्छता-गच्छन्तः' भ्रमण करते हुए वे अन्यतीर्थी 'गंतलो-अनन्तश' अनन्तवार 'गब्भमेस्सति-गम्भमेष्यन्ति गर्भवासको प्राप्त करेंगे एवं-एवम् ऐसा नायपुत्ते शातपुत्रः' 'जिणोत्तमे-जिनोत्तमः' जिनोत्तम 'महावीरः महावीर' श्री वर्धमान महावीरस्वामीने 'आह-आहे' कहा है ॥२७॥
-अन्वयार्थ:वे पूर्वोक्त वादी ऊँचे नीचे स्थानों को अर्थात् ऊँचे से नीचे और नीचेसे ऊँचे स्थानों में परिभ्रमण करते हुए अनन्त वार गर्भ को प्राप्त करेंगे । किन्तु मुक्ति रूप विश्राम का स्थान नहीं प्राप्त करेंगे, ऐसा जिनों में उत्तम ज्ञात पुत्र महावीर ने कहा है ॥२७॥
हवे उपयुत ४थनन! ५सडार ४२ता सूत्रसर छ "उच्चाध्याणि" त्यादि
शहाथ:-ते-ते ते पूति मन्य तीथि 'उच्चावयाणि उच्चावचानिय नीय गतियोमा 'गच्छता गच्छन्तः समता लमतi ‘णतसो-अनन्तशः' मनन्तवार 'गठनमेस्सति-गर्भ मेन्ति ' गलपासने प्राप्त ४२२. 'एवं-एवम्' मे प्रमाणे 'नायपुत्ते शातपुत्रः' ज्ञात पुत्र 'जिणोत्तमे-जिनोत्तमः' नोत्तम महावीरे-महावीर' श्री भान महावीर स्वामीण आह-आह उह्यु छ ॥२७॥
(सन्क्याथ) તે પૂર્વોક્ત મતવાદીઓ ઊંચા નીચા સ્થાનમાંથી –એટલે કે ઊંચા સ્થાનમાંથી નીચા સ્થામાં અને નીચાં સ્થાનમાંથી ઊંચાં સ્થાનમાં પરિભ્રમણ કરતાં જ રહેશે. – વારંવાર ગર્ભ માં આવીને જન્મ ધારણ કરશે એટલે કે રહેંટની જેમ પરિભ્રમણ કર્યા જ કરશે પરન્તુ તેઓ મુક્તિ રૂપ વિશ્રામ સ્થાનમાં પહોંચી શકશે નહી. એવું જિનત્તમ, જ્ઞાતપુત્ર મહાવીરે કહ્યું છે. પરછા
For Private And Personal Use Only