SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२ सूत्रकृताङ्गसूत्रे अन्वयार्थ:ते पूर्वोक्ता वादिनः (उच्चावयाणि) उच्चावचानि उच्चनीचानी उच्चेभ्यो नीचानि, नीचेभ्य उच्चानीति स्थाना स्थानान्तराणि (गच्छंता) गच्छन्तः परिभ्रमन्तः (णंतसो) अनेकवारम् (गम्भ मेस्संति) गर्भश्रेष्यन्ति गर्भाद्गर्भान्तरं प्राप्स्यन्ति । अरघट्टघटीन्यायेन परिभ्रमिष्यन्ति किन्तु मुक्तिरूपं विश्रामस्थानं न कदापि प्राप्स्यन्तीति भावः । (एवं) एवम् इत्थम् (नायपुत्ते) ज्ञातपुत्र:= सिद्धार्थनन्दनः (जिणोत्तमे) जिनोत्तमः= जिनेषु-सामान्यकेवलिषु उत्तमः श्रेष्ठः जिनोत्तमः (महावीरे) महावीरः श्री वर्धमानस्वामी (आह) आह-कथयति= कथितवानित्यर्थः न त्वहम्, इति भावः ॥२७॥ पहले कहे हुए का उपसंहार करते हुए कहते हैं-" उच्चावयाणि" इत्यादि ॥ शब्दार्थ-ते-ते वे पूर्वोक्त वादीलोग 'उच्चावयाणि-उच्चावचानि' ऊँचनीच गतियों में 'गच्छता-गच्छन्तः' भ्रमण करते हुए वे अन्यतीर्थी 'गंतलो-अनन्तश' अनन्तवार 'गब्भमेस्सति-गम्भमेष्यन्ति गर्भवासको प्राप्त करेंगे एवं-एवम् ऐसा नायपुत्ते शातपुत्रः' 'जिणोत्तमे-जिनोत्तमः' जिनोत्तम 'महावीरः महावीर' श्री वर्धमान महावीरस्वामीने 'आह-आहे' कहा है ॥२७॥ -अन्वयार्थ:वे पूर्वोक्त वादी ऊँचे नीचे स्थानों को अर्थात् ऊँचे से नीचे और नीचेसे ऊँचे स्थानों में परिभ्रमण करते हुए अनन्त वार गर्भ को प्राप्त करेंगे । किन्तु मुक्ति रूप विश्राम का स्थान नहीं प्राप्त करेंगे, ऐसा जिनों में उत्तम ज्ञात पुत्र महावीर ने कहा है ॥२७॥ हवे उपयुत ४थनन! ५सडार ४२ता सूत्रसर छ "उच्चाध्याणि" त्यादि शहाथ:-ते-ते ते पूति मन्य तीथि 'उच्चावयाणि उच्चावचानिय नीय गतियोमा 'गच्छता गच्छन्तः समता लमतi ‘णतसो-अनन्तशः' मनन्तवार 'गठनमेस्सति-गर्भ मेन्ति ' गलपासने प्राप्त ४२२. 'एवं-एवम्' मे प्रमाणे 'नायपुत्ते शातपुत्रः' ज्ञात पुत्र 'जिणोत्तमे-जिनोत्तमः' नोत्तम महावीरे-महावीर' श्री भान महावीर स्वामीण आह-आह उह्यु छ ॥२७॥ (सन्क्याथ) તે પૂર્વોક્ત મતવાદીઓ ઊંચા નીચા સ્થાનમાંથી –એટલે કે ઊંચા સ્થાનમાંથી નીચા સ્થામાં અને નીચાં સ્થાનમાંથી ઊંચાં સ્થાનમાં પરિભ્રમણ કરતાં જ રહેશે. – વારંવાર ગર્ભ માં આવીને જન્મ ધારણ કરશે એટલે કે રહેંટની જેમ પરિભ્રમણ કર્યા જ કરશે પરન્તુ તેઓ મુક્તિ રૂપ વિશ્રામ સ્થાનમાં પહોંચી શકશે નહી. એવું જિનત્તમ, જ્ઞાતપુત્ર મહાવીરે કહ્યું છે. પરછા For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy