________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समाध-बोधिनी टीका प्र. अ. १ चतुर्धातुकवादी बौद्धमतनिरूपणम् २२५ न चतुभूतव्यतिरिक्तः कश्चिदात्माख्यः पदार्थों विद्यते । एतेषां समुदाये एव आत्मसंज्ञेति । तदुक्तम् - "चातुर्धातुकमिदं शरीरम् न तद् व्यतिरिक्त आत्मा ऽस्ती" ति । एवमाहुंसु यावरे' इति अपरे बौद्धाः एवम् इत्थं पूर्वोक्त प्रकारेण आहुः कथयन्ति । 'जागगा" इति कचित् पाठो दृश्यते । तत्रापि अयमर्थः - ज्ञानकाः ज्ञातारः वयं ज्ञानिन इत्येवमभिमानवन्तः अभिमानाऽग्निदग्धाः सन्तः एवं चातुर्धातुकम् इदं शरीरं, शरीरव्यतिरिक्त आत्मा नास्तीति कथितवन्तः ।
एते सर्वेऽपि बुद्धमतानुयायिनोऽफलवादिनः, यत एतेषां मते कार्य - क्षणे एव कर्तरात्मनो निरन्वयविनाशात् क्रियाफलेन संबन्धा --- हैं, उत्पाद होता है । इन चार धातुओं से भिन्न आत्मा नामक कोई पदार्थ नहीं है। इन्हीं के समुदायको “आत्मा ” नाम दिया जाता है । कहा भी है
46
यह शरीर चार धातुओंसे निर्मित है आत्मा इनसे भिन्न नहीं, दूसरे बौद्धों ने इस प्रकार कहा है । कहीं कहीं " यावरे " के स्थानपर "जणगा" ऐसा पाठ देखा जाता है । उसका अर्थ यह हैं कि ' इस जानकार हैं' ऐसे अभिमानवाले अभिमान की अग्नि से दग्ध होते हुए वे कहते हैं की यह शरीर चार धातुओं से बना है और शरीर से भिन्न आत्मा नहीं है ।
यह बुद्धमत के अनुयायी सभी अफवादी है, क्यों कि इनके मतानुसार कार्य क्षण में ही कर्ता-आत्मा का विनाश हो जाने से उसको फल के साथ संयोग नहीं होता । जब फल के समय तक आत्मा रहताही नहीं है तो ऐहिक और पारलौकिक क्रिया फल को कौन भोगेगा ? जब इनके मतानुसार
આત્મા નામના પદાર્થ નથી. તેમના સમુદાયને જ “આત્મા” કહેવામાં આવે છે. કહ્યું પણ છે કે “આ શરીર ચાર ધાતુએ વડે નિર્મિત છે. આત્મા તેમનાથી ભિન્ન નથી” આ जीन प्रारना गौद्धी या अझरनी मान्यता धरावे छे. 5 मे मां "यावरे" मा पहने महले “जाणगा" या यह पशु लेवामां आवे छे. तेन! अर्थ आ प्रमाणे छे.
“અને જાણકાર છીએ” આ પ્રકારના અભિમાનવાળા તે અભિમાનની અગ્નિથી દગ્ધ હોવાને કારણે એવું કહે છે કે આ શરીર પૃથ્વી આદિ ચાર ધાતુઓ વડે બનેલુ છે, અને શરીરથી ભિન્ન આત્માનું અસ્તિત્વ જ નથી.
!
આ બૌદ્ધમતના સઘળા અનુયાયીઓ અફલવાદી છે, કારણ કે તેમના મતાનુસાર કાર્ય ક્ષણમાં જ કર્તાના (આત્માના) વિનાશ થઈ જવાથી લની સાથે તેના સંયોગ થતા નથી. જે ફળના સમય સુધી આત્મા રહેતા જ ન હોય, તે એહિક અને પારલૌકિક ક્રિયાફળને કોણ ભોગવશે ? તેમના મતાનુસાર જે સઘળા પદાર્થો ક્ષણિક જ હોય, તે
सू. २८
For Private And Personal Use Only