________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थ बोधिनी टीका प्र. श्रु. अ. १ असत्कार्य वादीबौद्धमतनिरूपणम् २१३ संस्काराख्यान (वयंति) वदन्ति प्रतिपादयन्ति-पश्चस्कन्धेभ्यो व्यतिरिक्त : परलोकगामी कोऽप्यात्मा नास्तीति कथयन्ति । ते च स्कन्धा : (खणजोइणो) क्षणयोगिनः क्षणमात्र योगवन्तः क्षणिकाः सन्तीत्यर्थः । पुनश्चैते बौद्धाः (अण्णो) अन्यम्- आत्मषष्ठवादि- सांख्योक्तं पञ्चभूतेभ्योऽन्यमात्मानम् तथा (अणको)अनन्यम्-चार्वाकाभिमतं पश्चभूताव्यतिरिक्तमात्मानं न मन्यन्ते । एवं (हेउयं) हेतुकं सहेतुकं पञ्चभूतेभ्यः समुत्पन्नम् (च) च-तथा (अहेऽयं) अहेतुकम् हेतुरहितम् अनाद्यनन्तत्वान्नित्यं चात्मानं (णेवाहु) नैवाहुः नैव कथयन्ति अन्यम् अनन्यम् हेतुकम् अहेतुकम् चात्मानं न मन्यन्ते बौद्धा इति भावः ॥ १७ ॥
-टीका'एगे एके-केचन' वाला उ, बालास्तु सदसद्विवेकविकला बौद्धमतानुयायिनः 'पंच खंधे' पञ्चकन्धान वयंति वदन्ति-प्रतिपादयन्ति । तथाहि-रूपस्कन्ध-वेदना स्कन्ध-विज्ञानस्कन्ध-संज्ञास्कन्ध-संस्कारस्कन्धाग्व्याः पञ्चैव स्कन्धा विद्यन्ते (५) संस्कार । उनका कहना है कि इन पांच स्कन्धों से भिन्न कोई आत्मा नहीं है, जो परलोक में गमन करता हो, वे स्कन्ध एक क्षण भर ही ठहरते हैं। वे बौद्ध आत्मा को सांख्य की भांति पांच भूतों से भिन्न स्वीकार नहीं करते और न चार्वाक की तरह अभिन्न ही स्वीकार करते हैं । आत्मा को सहेतुक अर्थात् भूतों से उत्पन्न या निर्हेतुक अर्थात् अनादि अनन्त भी नहीं मानते हैं ॥१७॥
—टीकार्थकोई कोई बौद्धमत के अनुयायी सत्य असत्य के मान से शून्य अज्ञानी पांच स्कंधों का प्रतिपादन करते हैं। वे पांच कर यह है-(१) रूपस्कंध (२) वेदनास्कंध (३) विज्ञानस्कंध (४) संज्ञास्कंध और (५) संस्कार ३५, (२) वेदना, (3) विज्ञान (४)संज्ञा अने (५) ४२ तेयो गेषु प्रतियान २ છે કે પાંચ સ્કથી ભિન્ન એ છે કે આત્મા જ નથી કે જે પરલોકમાં ગમન કરતે હિય. તે સ્થળે એક ટ્રણ માત્ર જ ટકે છે. તે બૌદ્ધમતને માનનારા લેકે આત્માને સાંખ્યાની જેમ પાંચ ભૂતથી ભિન્ન પણ માનતા નથી. અને ચાર્વાક મતવાદીઓની જેમ પાંચ ભૂતથી અભિન્ન પણ માનતા નથી. તેઓ આત્માને સહેતુક એટલે કે ભૂતો વડે પિન થયેલે અથવા નિહેતુક એટલે અનાદિ અનંત પણ માનતા નથી. ૧૭
टीथ કઈ કઈ બૌદ્ધમતના અનુયાયીઓ સત્ય અને અસત્યના ભાનથી વિહીન હોવાને કારણે–અજ્ઞાની હોવાને કારણે પાંચ સ્કંધનું પ્રતિપાદન કરે છે. તે પાંચ સ્કંધ નીચે अ५ छ. (१) ३१४५, (२) ना२४५, (3) विज्ञान२४५, (४) संज्ञा न्यने (५)
For Private And Personal Use Only