________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समर्थ वोधिनी टीका प्र शु. अ. १ पृथिव्यादिभूतानामात्मनां च नित्यत्वम् २०९ कदाचिदपि जगत पृथिव्यादिशुन्यमभूत् भवति भविष्यतीति कृत्वा नित्यन्येव तानि तथा आत्मा अपि नित्य एव अजन्यत्वादिहेतुभिः अन्यथा आत्मनो ऽनित्यत्वे मोक्ष कथैवास्तमियात् । तदुक्तम्
"नैनं छिन्दंति शस्त्राणि नैनं दहति पावकः । न चैनं क्रेदयन्त्यापो न शोषयति मारुतः ||१|| अच्छेयोऽयमदाय मवि कार्योऽयमुच्यते । नित्यः सर्वगतः स्थाणु रचलोऽयं सनातनः ||२|| न जायते म्रियते वापि कश्चित् इत्यादि ।
तस्मात् न असदुत्पद्यते तथात्वे सर्वस्य सर्वत्र सद्भावः स्यात् । असति चकारकव्यापाराभावात् सत्कार्यवादः तथाचोक्तम् असदकरणात् उपादानग्रहणात्
तथा आत्मा भी अन्य अर्थात् किसी कारण से उत्पन्न होने योग्य न होने से नित्य ही है । आत्मा को अगर नित्य न माना जाय तो मोक्ष की कथा ही समाप्त हो जाएगी । कहा है – “ नैनं छिन्दन्ति शस्त्राणि " इत्यादि । "आत्मा को शस्त्र छेदन नहीं कर सकते अग्नि जला नहीं सकती, पानी गला नहीं सकता, वायु सोख नहीं सकता ॥ १ ॥
आत्मा को छेदन करना शक्य नहीं है जलाना शक्य नहीं है उसमें किसी प्रकार का विकार उत्पन्न नहीं हो सकता । वह नित्य है, सर्वव्यापी है, स्थितिशील है, अचल है, सनातन है," ॥२॥
न कोई जन्मता है, न कोई मरता है इत्यादि ।
इसी प्रकार असत् की उत्पत्ति नहीं होती । ऐसा होने लगे तो सभी का सभी जगह सद्भाव हो जाए । असत् में कारणों का व्यापार नहीं होता
તથા આત્મા પણ અજન્મા (કોઈં પણ કારણે ઉત્પન્ન ન થવા યોગ્ય) હોવાથી નિત્ય જ છે. આત્માને જે નિત્ય માનવામાં ન આવે, તા મેાક્ષની વાત જ સમાપ્ત થઈ જાગ્યું. पछे 'नैन' छिन्दन्ति शस्त्राणि' इत्यादि " आत्माने शस्त्रो छेवी शता નથી, અગ્નિ બાળી શકતા નથી, પાણી ભીજવી શકતુ નથી અને વાયુ સુકવી શકતા શોષી શકતા નથી. ॥ ૧ ॥ આત્માનું છેદન કરવાનું શકય નથી, તેને બાળી નાખવા શક્ય નથી અને તેમાં કોઇ પણ પ્રકારના વિકાર પણ ઉત્પન્ન કરી શકાતો નથી. તે નિત્ય છે, સ व्यापी छे, स्थितिशील छे, अयक्ष छे भने सनातन है" ॥ २ ॥ " अ (आत्मा) जन्मतो पशु नथी याने श्रेई (आत्मा) भरतो पशु नथी "
એજ પ્રકારે અસની ઉત્પત્તિ થતી નથી. કદાચ અસની ઉત્પત્તિ થવા લાગે તે સઘળી વસ્તુને બધી જગ્યાએ સદ્ભાવ જ થઈ જાય અસહ્માં કારણેાને બાપાશ્ (प्रवृत्ति) रातो नथी, तेथी सत्ार्यवाह वास्तवि
सु. २७
For Private And Personal Use Only