________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०५
afalta प्रश्रु अ. १ अकारकवादिमतनिरसनम् नित्योऽनित्योवेतिसंदिद्य एतन्मते आत्मा नित्यः । पृथिव्यादि पंचभूतान्यपि नित्यान्येव त्वनित्यानि । एतदेव दर्शयति “आयालोगे य सासए" इति । आत्मष ष्ठानि भूतानि प्रतिपाद्य पुनरपि आहुस्ते वादिन: । ' आया' आत्मा च 'लोगे ' लोकः पृथिव्योदि स्वरूपः । 'सास' शाश्वतो नित्यः । न तु चार्वाकादिमतवत् अनित्यः प: तथा सति बंधमोक्षव्यवस्था न सिद्धयेत् न वा संसारस्य वैचित्र्यमेव भवेत् इति सम्यगुक्तसूत्रकृता पृथिव्यादिरूपो लोकः आत्मा च शाश्वत इति ||१५||
पृथिव्यादिभूतानामात्मनांच नित्यत्वं द्योतयितुं षोडशगाथामाह'दुहओ' इत्यादि ।
मूलम् -
२ ३
४
૭
६
दुहओण विणस्संति नो व उपज्जए असं ।
११
१२
१०
सव्वेवि सव्वा भावा नियती भावमागया ॥ १६ ॥
छाया
द्विधापि न विनश्यन्ति नो वा उत्पद्यन्ते असन्तः । सर्वेऽपि सर्वथा भावा: नियतीभावमागताः ॥ १६ ॥
T
छठा आत्मा भी है । जैसे भूत चैतन्यवादी के मत में आत्मा और भूत अनित्य हैं उसी प्रकार इनके मत में आत्मा नित्य है या अनित्य ? इस शंका का उत्तर दिया गया है आत्मा नित्य है और पृथिवी आदि पांचों भूत भी free ही हैं अनित्य नहीं है । सर्वथा अनित्य मानने से बन्ध और मोक्ष की व्यवस्था नहीं सिद्ध होती और न संसार की व्यवस्था ही हो सकती है । इस कारण ऐसा कहा गया है कि पृथिवी आदि रूप लोक और आत्मा नित्य है ||१५||
पृथिवी आदि की तथा आत्मा की नित्यता प्रकट करने के लिए सोल हवीं गाथा कहते हैं "दुहओ" इत्यादि
અને ભૂત અનિત્ય છે, એજ પ્રમાણે તેમના મતમાં આત્માને નિત્ય માનવામાં આવ્યા છે; કે અનિત્ય માનવામાં આવ્યા છે ? આ પ્રશ્નના ઉત્તર આપતાં સૂત્રકાર કહે છે કે આત્મા નિત્ય છે. અને પૃથ્વી આદિ પાંચે ભૃતા પણ નિત્ય જ છે, અનિત્ય નથી. સથા અનિત્ય માનવાથી બન્ય અને મેક્ષની વ્યવસ્થા સિદ્ધ થઇ શકે નહી. આ કારણે એવુ કહેવામાં આવ્યું છે કે પૃથ્વી આદિ રૂપ લાક અને આત્મા નિત્ય છે. ॥ ૧૫ ૫
હવે પૃથ્વી આદિની તથા આત્માની નિત્યતા આ સોળમી ગાથામાં પ્રરૂપિત वामां आवे छे. “ दुहओ " इत्यादि
For Private And Personal Use Only