________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गयो अन्वयार्थ:पूर्वोक्ता आत्मपठा पृथिव्यादयो भावाः (दुहओ) द्विधातः द्विप्रकारेण निर्हेतुक-सहेतुकेति विनाशद्वयेन-निहें तुको विनाशो बौद्धानाम् सहेतुको लकुटादिकारणसान्निध्येन विनाशो वैशेषिकाणामिति विनाशद्वयेनापि (ण विणस्संति) न विनश्यन्ति-विनाशं न प्रामुवन्ति न सर्वनाशं नश्यन्तीत्यर्थः (नो वा) नापि -नैव (असं) असन्तः पूर्वकालिकसत्तारहिताः भावाः आत्मषष्ठाः पृथिव्यादयः पदार्थाः(उप्पज्जए) उत्पद्यन्ते नूतनतया समुत्पन्नाः असतसत्तया सत सत्तावन्तो भवन्ति असत उत्पत्तौ खरविषाणादीनामप्युत्पत्तिःस्यादतो न सतामुत्पत्तिः कदापि भवे दतो नित्या सर्व भावाः, तदेवाह (सव्वे वि भावा) सर्वे ऽपि भावाः आत्मपृथिव्यादिरूपाः (सव्वहा) सर्वथा-सर्वप्रकारेण नि हैतुक सहेतु कविनाशाभावरूपेण (नियतीभावमागया) नियतिभावमागताः, नियतिभावं । नित्यभावम् अनाद्यनन्तरूपं भावम् आगताः-प्राप्ता एव सन्ति-न तेषामात्मषष्ठानां पृथिव्यादीनां विनाशः पूर्वमासीत्, न साम्प्रतं भवति न वा अनागतकाले भविष्यति एते, पदार्था अभवन् भवन्ति भविष्यन्ति चेति त्रैकालिकसत्तावन्त एते पदार्था इति भावः । इत्यनेन बौद्धवैशेषिकमतं निरस्तमिति ॥१६॥
शब्दार्थ- 'दुहओ-द्विधातः' दोनों प्रकार से पूर्वोक्त छहोपदार्थ 'ण विणस्सतिन विनश्यन्ति' नष्ट नहीं होते हैं 'नोवा-नैव न 'प्रस-असन्तः' अविद्यमान पदार्थ 'उप्पज्जए-उत्पद्यान्ते' सान्नहोता है 'सव्वे वि भावा-सवेऽपि भावाः' सभी पदार्थ 'सबहा-सर्वथाः' सभी प्रकारसे 'नियतिभावमागया-नियतिभायमागताः' नियतिभाषको (नित्यना) प्राप्त होता है ॥१६॥
-अन्वयार्थपूर्वोक्त पांच महाभूत और छठा आत्मा दोनों प्रकार के निहतुक और सहेतुक विनाश से नष्ट नहीं होते हैं और न पहले असत् होते हुए बाद में उत्पन्न होते हैं। अतएव सभी पदार्थ सर्वथा नित्यता को प्राप्तकिये हैं ॥१६॥
शहाथ - ‘दुहओ-द्विधातः' मन्ने प्रस्थी पाडेसास से पहाय 'ण विणस्संतिन विनश्यति' नाश पामता नथी. 'नोवा-नैव' न 'असं-असन्तः' भविमान पदार्थ 'उपजए-उत्पद्यतो अपन्न थाय छे. 'सर्च विभावा-सवेऽपिभावाः' अधा पहायों 'सही-सर्वथा' या प्रकारे 'नियतिभावमागया-नियतिभावमागताः' नियति भावने पामेछ. ॥१६॥
___- अन्वयार्थ = પૂર્વોક્ત પૃથ્વી આદિ પાંચ મહાભૂત અને છ આત્મા અને પ્રકારના નિર્દેતુક અને સહેતુક) વિનાશથી નષ્ટ થતાં નથી, અને એવું પણ નથી કે તેઓ પહેલાં અસ્ત (અવિદ્યમાન) હતાં અને પછીથી ઉત્પન્ન થયા છે. તેથી પૃથ્વી આદિ સઘળા પદાર્થો નિત્ય જ છે. જે ૧૬
For Private And Personal Use Only