________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थ बोधिनी टीका प्र. श्रु. अ. १ अकारवादि-सांख्यमतनिरूपणम् १७५ दयन्ति, यथा प्रकृतिः सर्व करोति यज्ञदानतपःप्रभृतिकं करोति तादृशकर्मणां फलमुपभुज्यते पुरुषेण कर्तृत्वभोक्तत्वयोः सामानाधिकरण्यनियमस्य सत्वेपि ते वैयधिकरण्यमन्विच्छन्ति इति तेषां धाष्टम् तथा बुद्धिरध्यवस्यति चितिमान् भवति पुरुष इत्यपरम् धाष्टयम् एवमन्योऽपि धृष्टता प्रकारस्तदीयदर्शनतो ज्ञातव्यः । तदुक्तम्
तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित् ।
संसरति मुच्यते बध्यते च नानाश्रया प्रकृतिः । रूपैः सप्तभिरेवमात्मानं बध्नात्यात्मना प्रकृतिः ।
सैव च विमोचयति पुनः पुरुषार्थ प्रत्येकरूपेणेत्यादि । इत्यकारकवादिमतम् । आत्मनः कर्तृत्वं नास्ति एवं वदन्तः सांख्या अकारकवादिन अतएव धृष्टाः ॥१३॥ ही करती है । वही यज्ञ, दान, तप आदि करती है और उन कर्मों का फल भोगती है । यद्यपि पुरुष के साथ कर्तृत्व और भोक्तृत्व का समानाधिकरणता का नियम है फिर भी वे वैयधिकरण्य मानते हैं, यह उनकी धृष्टता है । बुद्धि जड़ होते हुए भी जानती है और पुरुष चैतन्यवान् है फिर भी नहीं जानता ऐसा कहना उनकी दूसरी धृष्टता है । इसी प्रकार उनकी धृष्टता के अन्य प्रकार भी उनके दर्शन से समझलेने चाहिए । कहा भी है-"तस्मान्न बध्यतेऽद्धा" इत्यादि । ___ "पुरुष न बन्ध को प्राप्त होता है, न मुक्त होता है और न एक भव से दूसरे भव में जाता है । अनेक पुरुष का आश्रय लेने वाली प्रकृति ही एक भव से दूसरे भव में जाती है, मुक्त होती है और बद्ध होती है ।" યજ્ઞ, દાન, તપ, આદિ કરે છે, અને તે કર્મોનું ફળ ભેગવે છે. જો કે પુરુષ (આત્મા)ની સાથે કર્તવ ભેન્દ્ર વને સમાનાધિકરણતાને નિયમ છે, છતાં પણ તેઓ વૈયધિકરણ્ય માને છે, આ તેમની ધૃષ્ટતા છે. બુદ્ધિ જડ હોવા છતાં પણ જાણે છે અને આત્મા ચૈિતન્યવાન હોવા છતાં પણ જાણતો નથી, આ પ્રમાણે તેઓ જે પ્રતિપાદન કરે છે, તે નરી ધૃષ્ટતા જ છે. આ પ્રકારની તેમની પુષ્ટતાને અન્ય પ્રકારે, તેમના દર્શન ગ્રંથ द्वारा ती सेवा मे यु पछे -"तस्मा बध्यतेऽद्धा" त्या" पुरुष (આત્મા) બન્ધદશાને પણ પામતો નથી, મુક્ત પણ થતું નથી, એક ભવમાથી બીજા ભવમાં જત પણ નથી. અનેક પુરુષને (આત્માઓને) આશ્રય લેનારી પ્રકૃતિ જ એક ભવમાથી બીજા ભવમાં જાય છે અને મુક્ત દશા અથવા બન્ધ દશા પ્રાપ્ત કરે છે”
For Private And Personal Use Only