________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६९
-
-
समयार्थबोधिनी टीका प्र. श्रु. अ. १ अकारवादि-सांख्यमतनिरूपणम् मतं दर्शयितुं सूत्रकार आह—' कुव्वं चे' त्यादि ।
मूलम् कुव्वं च कारयं चेव सव्वं कुब्वं न विजई । एवं अकारओ अप्पा एवं तेउ पगन्भिया ॥१३॥
छाया
___ कुर्वश्च कारयंश्चैव सर्वी कुर्वन्न विद्यते । एवम् अकारक आत्मा एवं ते तु प्रगल्भिताः ॥१३॥
अन्वयार्थः(कुव्वंच-कुर्वश्च) कार्य कुर्वन्-कार्यकर्ता (चेव-चैव) एवंच (कारयं-कारयन् ) अन्यद्वारा कार्य कारयन् प्रेरणां कृत्वाऽन्यद्वारा कार्यकारयिता, तथा (सव्वं कुव्वंसर्वी कुर्वन) समस्तक्रियां कुर्वन् समस्तक्रियाकारकः आत्मा (न विजइ-नविद्यते) न वर्त्तते (एवं-एवम् ) अनेन पूर्वोक्तप्रकारेण (अप्पा-आत्मा) जीवः सूत्रकार कहते हैं "कुव्वं च" इत्यादि
शब्दार्थ-'कुव्वच-कुर्व श्च' क्रिया करने वाला 'चेव-चैव' और 'कारय-कारयन्' दूसरे के द्वारा क्रिया कराने वाला 'अप्पा-आत्मा' आत्मा 'न विजइ-न विद्यते' नहीं है 'तेउ-तेनु' वे अकोरकवादी एवं-एवम्' इस प्रकार अकारओ-अकारकः' आत्मा क्रिया का कर्ता नहीं है एवं एवम्' उक्त प्रकार से कहने वाले 'पाभिया-प्रगल्भिता' घष्टता करते हैं ॥१३॥
--अन्वयार्थ-- च आत्मा स्वयं क्रिया करने वाला, प्रेरणा करके दूसरे से क्रिया कराने वाला तथा समस्त क्रियाएँ करने वाला नहीं है। इस प्रकार आत्मा ४२५॥ सूत्रा२ ४ छ । “ कुछ च" त्या -
-'कुवंच-कुर्व श्च' या ४२वावाणे 'चेव-चैत्र' भने 'कारय-कारयन्' wlon भाई त जियायो ४२शववावाणे 'अप्पा-आत्मा' मामा 'न विजा-न विद्यते' नथी. 'तेउ-तेतु' ते५४।२४ वाहिया एवं-एवम्' त प्राय वाचा 'पगभिया-प्रगल्भिता' धृष्टता ४२ छ. ॥१३॥ - अन्वयार्थ - - આમા પિતે જ ક્રિયા કરનારે નથી, પ્રેરણા કરીને અન્યની પાસે કિયા કરાવનાર પણ નથી અને સમસ્ત ક્રિયાઓ કરનારે પણ નથી. આ પ્રકારે આત્મા અકર્તા છે. તે श्या. २२
For Private And Personal Use Only