________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
समर्थ बोधिनी टीका प्र. थु. अ. १ तञ्जोबतच्छरीरवादीमत निरूपणम्
अन्वयार्थः—
( कसिणे ) कृत्स्ना : = समस्ताः ( आया ) आत्मानः ( जे बाला) ये बाला:= अज्ञा:= शास्त्रपरिशीलनजन्यबुद्धिप्रकर्षरहिताः अविवेकिन इत्यर्थः । ( जे य पंडिया ) ये च पण्डिताः = शास्त्रपरिशीलनजन्यप्राप्तबुद्धिप्रकर्षाः विवेकिन इत्यर्थः, ते सर्वे ( पत्तेयं ) प्रत्येकम् = पृथक् पृथक् सन्ति । न त्वेक आत्मा किन्तु ( पेच्चा) प्रेत्य = परलोके ( ते न संति) ते आत्मानो न विद्यन्ते अतः ( सत्त ) सत्त्वाः = प्राणिनः = षड्जीवनिकायरूपाः ( ओववाइया नत्थि ) औपपातिका: = भवाद् भवान्तरगामिनः आत्मानो न सन्तीति ॥ ११ ॥
Acharya Shri Kailassagarsuri Gyanmandir
Com
शब्दार्थ - 'कसिणे कृत्स्नाः' समस्त 'आया - आत्मा' आत्माएँ 'जे बाला ये बालाः' जो अज्ञानी है 'जे य पंडिया ये च पण्डिताः' और जो पण्डित हैं 'पत्तेय - प्रत्येकम' प्रत्येक पृथक् पृथक् 'सति-सन्ति' है 'पिच्चा - प्रेत्य' मृत्यु के पश्चात् 'ते न संति-ते सन्ति' वे नहीं रहते हैं 'सत्ता-सत्वा' प्राणी उबवाइया - औपपातिकाः' परलोकमें जानेवाले 'नत्थि - न सन्ति नहीं है ॥ १२ ॥
अन्वयार्थ
समस्त आत्माएं, जो अज्ञ अर्थात् शास्त्र के परिशीलन से उत्पन्न होने वाले बुद्धि के प्रकर्ष से रहित अविवेकी हैं, और जो विज्ञ अर्थात् शास्त्र परिशीलन से उत्पन्न होने वाले बुद्धि के प्रकर्ष वाले - विवेकी हैं, वे सब पृथक पृथक् हैं। एक ही आत्मा नहीं है, किन्तु वे पृथक पृथक्
१५१
शब्दार्थ --- 'कसिणे - कृत्स्ना' समस्त 'आया - आत्मा' आत्माओ 'जे बाला-ये बालाः' भेमोमाज्ञानीयो छे 'जेथ पंडिया ये च पण्डिताः' भने भेमो पंडितो छे. 'पत्तेयं - प्रत्येकम्' अधा आत्मा भाग भाग 'संति - सन्ति' छे. 'पिच्चा - प्रेत्य' भर छ 'तेन संति-ते न सन्ति' तेयो रहेता नथी. 'सत्ता-सत्वाः' आशियो 'उववाइया - औपपातिकाः' परखोभां वा वाणा 'नस्थि-न सन्ति' होता नथी. या प्रभारी તજ્જીવ તઋરીરવાદિયાના મત છે.॥૧૧॥
અન્વયા --સમસ્ત આત્માએ અલગ અલગ છે. એટલે કે અજ્ઞ અને વિજ્ઞ આત્માએ मे नथी यागु पृथई पृथइ ( भिन्न भिन्न ) छे.
For Private And Personal Use Only
શાસ્ત્રના પરિશીલનથી ઉત્પન્ન થનારી ખૂબ જ બુદ્ધિ પ્રભાથી રહિત એવા જે આત્મા છે તેને અજ્ઞ ( અજ્ઞાન ) અથવા અવિવેકી કહે છે. જેમનામાં શાસ્ત્રના પરિશીલનથી ખૂબ જ બુદ્ધિ પ્રભા ઉત્પન્ન થયેલી છે એવાં આત્માઓને વિજ્ઞ અથવા વિવેકી કહે છે. આ પ્રકારના અજ્ઞ અને વિજ્ઞ આત્માએ પૃથક પૃથક છે. એક જ આત્મા નથી. પરન્તુ તે ભિન્ન