________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूबे टीका'कसिणे' कृत्स्नाः समस्ताः 'आया' आत्मानः सन्ति ते के बहव आत्मानस्तत्राह-ये बालाः = शास्त्रपरिशीलनजन्यबुद्धिप्रकर्षरहिता अविवेकिन इत्यर्थः । 'जे य पंडिया' ये च पण्डिताः शास्त्रपरिशीलनजन्यप्राप्तबुद्धिप्रकर्षाः सदसद्विवे. किनः, तत्त्वज्ञानिन इत्यर्थः। ‘पत्तेयं' प्रत्येक-पृथक् पृथक् सन्ति किन्तु न एक एवात्मा सर्वव्यापित्वेन स्थितः । 'पेचा' प्रेत्य-परलोके ते आत्मानः न सन्ति न विद्यन्ते । 'सत्तोववाइया' सत्त्वाः प्राणिनः षड्विधजीवराशयः औपपातिका भवाद् भवान्तरगामिनः, आत्मानो न सन्तीति । स एव जीवस्तदेव शरीरमिति यो बोधयति, तं तज्जीवतच्छरीरवादिनमितिलोकः कथयति । यद्यपि भूतवादी
आत्मा परलोक में नहीं रहते । अतएव प्राणी औपपातिक नहीं हैं अर्थात् एक भव से दूसरे भव में जाने वाले नहीं हैं ॥ ११ ॥
--टीकार्थ-- आत्मा अनेक हैं। जो आत्मा अज्ञ है अर्थात् शास्त्र के परिशीलन से जनित बुद्धि के प्रकर्ष से रहित या अविवेकी हैं और जो पण्डित अर्थात् बुद्धि प्रकर्ष से युक्त है, सत असत के विवेक से युक्त हैं तत्त्वज्ञानी हैं, वे सब अलग अलग हैं। एक ही आत्मा सब में नहीं है। किन्तु वे आत्मा परलोक में नहीं रहते । निकाय रूप प्राणी एक भव से दूसरे भव में जाते हों, ऐसा नहीं है।
वही जीव है और वही शरीर है, ऐसी प्ररूपणा करने वाला "तज्जीव तच्छरीर वादी" कहलाता है यद्यपि भूतवादी ( चार्वाक ) शरीर को ही चेतन
ભિન્ન આત્માઓ પરલકમાં રહેતા નથી. તેથી પ્રાણીઓ ઔપપાતિક નથી એટલે કે એક अपमाथी भी अवमा तेभनु गमन तु. नथी. ॥ ११ ॥
ટીકાર્થ– આત્મા અનેક છે. જે આત્મા અજ્ઞ છે એટલે કે શાસ્ત્રના પરિશીલનથી જનિત બુદ્ધિના પ્રકર્ષથી રહિત છે અથવા અવિવેકી છે, અને જે વિજ્ઞ (પંડિત) એટલે કે બુદ્ધિના પ્રકર્ષથી યુક્ત છે, સત્ અને વિવેકથી યુક્ત છે, તત્ત્વજ્ઞાની છે, તે સૌ અલગ અલગ જ છે. સૌમાં એક જ આત્મા હેત નથી. પરંતુ તે આત્માઓને પરલોકમાં સદ્ભાવ રહેતું નથી. છ નિકાય રૂચ જીવે એક ભવમાંથી બીજા ભવમાં જતાં હોય એવું બનતું નથી.
र छ भने से शरीर , मेवी प्र३५९॥ ४२ ॥राने " तज्जीवतच्छरीरवादी." કહેવાય છે. કે ચાર્વાકના મતને માનનારા લોકો પણ શરીરને જ ચેતન કહે છે. અને
For Private And Personal Use Only