________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयावधिना
प्र. शु. अ. १ एकात्मवादनिरूपणम्
१४३
दृश्यते ) सरित्समुद्रपर्वत नगरग्रामघटपटादिभेदेन अनेक रूपो दृश्यते ( एवं एवम् ) अनेनैव प्रकारेण (भो-हे) हे लोकाः ! (कसिणे लोए कृत्स्नो लोकः ) चेतना - चेतनरूपः समस्तो लोकः (विन्नू-विज्ञः) विद्वानेव ज्ञानस्वरूप आत्मैव ( नानाहि - नाना ): पृथिव्यादि भूताकारतया (दीसह दृश्यते) दृष्टिगोचरो भवति । किन्तु नान्यः कोऽपि आत्मातिरिक्तोऽन्यः पदार्थ इति ॥९॥
टीका
दृष्टान्तेनार्थः स्पष्टरूपतयाऽवगतो भवतीत्यतः प्रथमं दृष्टान्तमेवाह'जहा य' = यथा च येन प्रकारेण 'एगे' = 'एक:' 'पुढवी शुभे' पृथिवीस्तूप:पृथिव्येव स्वपः पृथिव्याः स्तूपः पृथिवीसमुदायात्मकोऽवयवी, 'नानाहि दीस ' नाना अनेकप्रकारेण दृश्यते यथा एक एव पृथिवीसमुदायः नानारूप: जलसमुद्रपर्वतन गरघटपटादिविभिन्नरूपेणातिविचित्रो दृश्यते न तु पृथिवीही हैं । पृथ्वी आदि भूतों के नाना आकार में दृष्टिगोचर होता है । आत्मा से अतिरिक्त अन्य कोई पदार्थ नहीं है || ९ ||
टीकार्थ
दृष्टान्त ही से अर्थ स्पष्ट हो जाता है, इस कारण यहाँ सर्व प्रथम दृष्टान्त ही कहते हैं- जैसे एक ही पृथ्वी रूप स्तूप या पृथ्वी का स्तूप अर्थात् पृथ्वी का समुदाय रूप पिण्ड अनेक रूपों में दिखाई देता है अर्थात् मूल में पृथ्वी एक होने पर भी जल, समुद्र पर्वत, नगर, नाना रूपों में होने से विचित्र दिखाई देती है, फिर भी सभी में व्याप्त रहता है— उसके स्वरूप में भेद नहीं होता,
घट, पट आदि पृथ्वी तत्व इन इसी प्रकार हे
नेवी रीते पृथ्वी ३५ स्तूप (भिंड) मेड होवा छतां पशु सरिता सागर, पहाड, नगर ग्राम, घट (घडे।) पट माहिना रोहनी अपेक्षा भने ३पोवाणा देणाय हे, येन प्रमाणे " હું લેક ! આ જડ ચેતન રૂપ સંપૂર્ણ લેાક જ્ઞાનસ્વરૂપ આત્મા જા છે. આત્મા જ પૃથ્વી આદિ ભુતાના આકારે દૃષ્ટિગોચર થાય છે આત્મા સિવાયના અન્ય કોઈ પદાર્થ નથી.
-11819
For Private And Personal Use Only
દ્રષ્ટાન્તની મદદથી અર્થ સ્પષ્ટ થઇ જાય છે. તેથી અહીં સૌથી પહેલાં દ્રષ્ટાન્ત જ આપવામાં આવેલ છે--જેમ એક જ પૃથ્વી રૂપ સ્તૂપ અર્થાત્ પૃથ્વીનો સ્તૂપ એટલે કે પૃથ્વીના સમુદાય રૂપ પિંડ અનેક રૂપે દેખાય છે, એટલે કે મૂળમાં તે પૃથ્વી એક હાવા છતાં પણ જળ, સમુદ્ર, પંત, નગર, ઘટ, પટ આદિ વિવિધ રૂપે રહેલા હોવાને કારણે વિવિધ રૂપે દેખાય છે, છતાં પણ તે બધામાં પૃથ્વીતત્ત્વની વ્યાપ્તિ તા રહેલી જ હોય છે, -तेना स्वयमां तो लेह पडतो नथी, मेन अझरे हे बोओ ! आ गयेतन (४३) याने