Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २६ आहारस्य षट्कारणानि
८७
उभयं चैतदवश्यकर्तव्यम् । अथ तृतीयपौरुषीकृत्यमपि किमेवमवश्यं कर्तव्यम्, उत कारण उत्पन्ने एव ? इति शङ्कापरिहारार्थमाह
मूलम् - तइयाए पोरिसीएँ, भत्तपाणं गवेस । छण्हमेन्नयरांगम्मि, कारणम्मि समुट्टिए ||३२||
छाया -- तृतीयायां पौरुष्यां, भक्तपानं गवेषयेत् । aण्णामन्यतमस्मिन् कारणे समुत्थिते ॥ ३२ ॥
9
टीका- 'तुझ्याए' इत्यादि --
मुनिरनन्तरं वक्ष्यमाणानां षण्णां कारणानां मध्ये अन्यतमस्मिन् कारणे समुत्थिते =समुत्पन्ने तृतीयायां पौरुष्यां भक्तपानं गवेषयेत् । औत्सर्गिकमेवेदं तृतीयपौरुषी भक्तपानगवेषणम् । अन्यथा हि स्थविरकल्पिकानामपि यथाविहितकाल
यहाँ नहीं कहा है । स्वाध्याय और ध्यान यह दोनों साधुको अवश्य ही करना चाहिये। अब कोई ऐसा प्रश्न करता है कि तृतीय पौरुषी का कर्तव्य साधुको अवश्य करना ही चाहिये या किसी कारणके उपस्थित होने पर ही करना चाहिये ? सो इसका उत्तर सूत्रकार कहते हैं
"
तइयाए ' इत्यादि ।
अन्वयार्थ - मुनि (छण्हमभयरागम्मि कारणम्मि समुट्टिए - पण्णामन्यतरस्मिन् कारणे समुपस्थिते ) वक्ष्यमाण इन छह कारणोंमेंसे किसी एक कारणके उपस्थित होने पर (तहयाए पोरिसीए तृतीयायां पौरुष्यां) तृतीय पौरुपीमें (भक्तपाणं गवेसए - भक्तपानं गवेषयेत् ) भक्तपानकी गवेषणा करे । यह भक्तपानकी गवेषणा साधुके लिये तृतीय पौरुषीमें औत्सर्गिक ही है । नहीं तो स्थविरकल्पिक साधुओंको भी यथाविहितकालमें ही
કહેલ નથી. આ સ્વાધ્યાય અને ધ્યાન અને સાધુએ અવશ્ય કરવાં જોઈએ. હવે જ્યારે કાઈ એવા પ્રશ્ન કરે છે કે, ત્રીજી પૌરૂષીનું કર્તવ્ય સાધુએ અવશ્ય કરવુ' જ જોઈએ. અથવા કાઈ કારણુ ઉપસ્થિત થતાં કરવુ જોઇએ ? તે એના उत्तर सूत्र र छे - " तइयाए" इत्याहि ।
भ्यन्वयार्थ – भुनि छन्हमन्नयरागम्मि कारणम्मि समुट्ठिए - षण्णामन्यतरस्मिन् कारणे समुपस्थिते वक्ष्यमा आरमांथी अर्थ मे अरना उपस्थित थवाथी तइयाए पारसीए तृतीयायां परुष्यांत्रीक पोषीभां भक्तपाण गवेलए-भक्तपान गवेषयेत् भस्तथाननी गवेषणा रे मा लस्तयाननी गवेषणा साधुना भाटे ત્રીજી પરૂષીમાં ઔત્સર્ગીક જ છે. નહી' તા સ્થવિરકલ્પિક સાધુઓને પણ
उत्तराध्ययन सूत्र : ४