Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९५२
उत्तराध्ययनसूत्रे
यदि जिनवचनाराधनेऽतिचारः स्यात्, तदा तच्छ्रवणयोग्यानामाचार्यादीनामन्तिके आलोचना करणीया । केन कारणेन ते आलोचनाश्रवणयोग्या भवन्ति तदाहमुलम् - बहु आगमविन्नाणा, समाहिउपायगा ये गुणगाही । एऍणं कारणेणं, अरहो आलोयणं सोउं ॥ २६१॥ छाया - - बह्नागमविज्ञानाः, समाध्युत्पादकाच गुणग्राहिणः । एतेन कारणेन, अर्हा आलोचनां श्रोतुम् || २६१ ॥ टीका -- 'बहु आगमविन्नाणा' इत्यादि-
बह्वागमविज्ञानाः=अङ्गोपाङ्गादिबहुभेदवत्त्वाद् बहुः, सचागमश्च बह्नागमस्तस्मिन् विज्ञानं विशिष्टज्ञानं येषां ते तथा तथा समाध्युत्पादकाः = समाधेरुत्पादकाः, देशकालाशयादि विज्ञानादालोचनादातॄणां मधुरभाषणादिभिः समाधिमेव ये जनयन्ति, ते इत्यर्थः । तथा - गुणग्राहिणः = गुणान् ग्राहयन्तीत्येवं शीलाः,
यदि जिन वचनकी आराधरा करनेमें अतिचार लग जावे तो उस अतिचारको आचार्यादिकके पास प्रकाशित कर उसका शोधन कर लेना चाहिये । कारणकि आलोचनाश्रवण योग्य ये आचार्यादिक ही होते हैं अन्य नहीं । यही बात सूत्रकार इस सूत्र द्वारा प्रकट करते हैं- 'बहु आगम विन्नाणा' इत्यादि ।
अन्वयार्थ - ये आचार्य आदिक (बहुआगमविनाणाः - बहु आगम विज्ञाना: ) अंग उपांग आदि आगमोंके विशिष्ट ज्ञाता होते हैं तथा (समाहि उप्पायगा -समाध्युत्पादकाः) देश, काल, आशय आदिके विशिष्ट ज्ञान से ये आलोचना करने वाले शिष्यजनोंके चित्तमें मधुर भाषण आदिसे समाधि उत्पन्न करते हैं और उनको (गुणगाही गुणग्राहिणः) गुणोंको ही
જો જીનવચનની આરાધના કરવામાં અતિચાર લાગી જાય તા એ અતિચારને આચાર્યાદિકની સમક્ષ પ્રકાશિત કરી એનુ શેાધન કરી લેવું જોઇએ. કારણ કે આલોચના શ્રવણુ ચેાગ્ય એ આચાર્યાદિક જ હોય છે. અન્ય નહી या वातने सूत्रार मा सूत्र द्वारा प्रगट १रे छे. - - " बहु आगमविन्नाणा" इत्यादि ! अन्वयार्थ-- मायार्य महि बहुआगमविन्नाणा - बहुआगमविज्ञानाः ग्यागभाना अंग यांग वगेरेना विशिष्ट ज्ञाता होय छे. तथा समाहि उपायगासमाध्युत्पादकाः द्वेश, आज, आशय याहिना विशिष्ट ज्ञानथी ये मालोचना કરવાવાળા શિષ્યનેાના ચિત્તમાં મધુર ભાષણ આદિથી સમાધિને ઉત્પન્ન ४२ छे, भने खेभने गुणगाही - गुणग्राहिणः सारा गुणानु यहा २रावे छे.
उत्तराध्ययन सूत्र : ४