Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे संपन् , तदर्थम् , मन्त्रायोग मन्त्राणामायोगः-व्यपारणं मन्त्रायोगस्तं कृत्वा भूतिकर्म-भूत्या-भस्मना, उपलक्षणखान्मृत्तिकया, सूत्रेण च कर्मरक्षार्थ तदनुलेपन बन्धनरूपो व्यापारः, च शब्दात् कौतुकादि च प्रयुङ्गक्ते, स आभियोगी भावनां करोति ।
अयं भावः-इयमाभियोगी भावना दुर्गतिजनकत्वात् परिवर्जनीयेति ॥२६२॥ 'नाणस्स केवलीणं' इत्यादि--
ज्ञानस्य-ज्ञानं श्रुतज्ञानं द्वादशाङ्गीरूपं प्रवचनं तस्य, तथा-केवलिनां केवलज्ञानवताम् , तथा-धर्माचार्यस्य धर्मदाता य आचार्यः स धर्माचार्यस्तस्य, तथानिमित्त (मंताजोग काउं-मंत्रायोगं कृत्वा) मंत्रोका प्रयोग करके (भूइकम्म -भूतिकर्म) शरीर आदिकी रक्षाके लिये भूतिकर्म अर्थात् भस्म मिट्टी आदिका लेपरूप, तथा दोरे आदिका बांधनारूप कर्म (
पति -प्रयुङ्क्ते) करता है वह (आभिओगं भावणं कुणइ-आभियोगी भावनां करोति) आमियोगी भावनावाला माना गया है। इसका तात्पर्य यह है कि यह आभियोगी भावना दुर्गतिकी दाता होनेसे परिवर्जनीय है इस सूत्र में 'च' शब्दसे विविध प्रकारके कौतुकोंका करना भी आभियोगी भावना है ऐसा जानना चाहिये। किसीको रक्षाके निमित्त गैंडा आदि बांधना, राख अथवा मिट्टीका लेप करना ये सब कर्म आभियोगी भावना हैं । अनगारके लिये ये सब त्याज्य हैं। क्योंकि इनसे दुर्गतिकी ही प्राप्ति होती है ॥२६३॥ __ अन्वयार्थ इसी तरह (नाणस्स केवलीणं धम्मायरियस्स संघ साधूणं अपण्णवाई-ज्ञानस्य केवलिना धर्माचार्यस्य संघसाधूनां अवर्णनिमित्तथी मंताजोगकाउ'-मंत्रायोगं कृत्वा भत्रीन। प्रयो॥ शने, भूइकम्म
ત્તિવમાં શરીર આદિની રક્ષા માટે ભૂતિકર્મ અર્થાત્ ભસમ માટી આદિના २५३५ तथा हो। मानिस मांधा३५ ४ पति-प्रत्युङ्क्ते ४रे छे. ते आभियोगं भावणं कुणइ-आभियोगी भावनां करोति मालियाशी भावना मानपानां આવેલ છે. આનું તાત્પર્ય એ છે કે, આભિયેગી ભાવના દુર્ગતિની દાતા હોવાથી પરિવજનીય છે. આ સૂત્રમાં “ચ” શબ્દથી વિવિધ પ્રકારના કૌતુકેનું કરવું તે પણ આભિયોગી ભાવના છે એમ જાણવું જોઈએ. કેઈની રક્ષાના નિમિત્ત, નાર વગેરેને બાંધવું, શાખ અથવા માટીનું લેપન કરવું આ સઘળાં કામ આભિયેગી ભાવના છે. અનગારના માટે આ સઘળા ત્યાજ્ય છે. કારણ કે, તેનાથી દુર્ગતિની પ્રાપ્તિ થાય છે. તે ર૬૩ છે
स-या--- प्रमाणे नाणस्स केवलीणं धम्मायरियस्स संघसाधूणां अवण्णवाई-ज्ञानस्य केवलिना धर्माचार्यस्य संघसाधूनां अवर्णवादी रे ज्ञानना,
उत्तराध्ययन सूत्र:४